सुबन्तावली ?चुलुम्पिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमाचुलुम्पिष्यन् चुलुम्पिष्यन्तौ चुलुम्पिष्यन्तः
सम्बोधनम्चुलुम्पिष्यन् चुलुम्पिष्यन्तौ चुलुम्पिष्यन्तः
द्वितीयाचुलुम्पिष्यन्तम् चुलुम्पिष्यन्तौ चुलुम्पिष्यतः
तृतीयाचुलुम्पिष्यता चुलुम्पिष्यद्भ्याम् चुलुम्पिष्यद्भिः
चतुर्थीचुलुम्पिष्यते चुलुम्पिष्यद्भ्याम् चुलुम्पिष्यद्भ्यः
पञ्चमीचुलुम्पिष्यतः चुलुम्पिष्यद्भ्याम् चुलुम्पिष्यद्भ्यः
षष्ठीचुलुम्पिष्यतः चुलुम्पिष्यतोः चुलुम्पिष्यताम्
सप्तमीचुलुम्पिष्यति चुलुम्पिष्यतोः चुलुम्पिष्यत्सु

समास चुलुम्पिष्यत्

अव्यय ॰चुलुम्पिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria