तिङन्तावली छद्१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमछदति छदतः छदन्ति
मध्यमछदसि छदथः छदथ
उत्तमछदामि छदावः छदामः


आत्मनेपदेएकद्विबहु
प्रथमछदते छदेते छदन्ते
मध्यमछदसे छदेथे छदध्वे
उत्तमछदे छदावहे छदामहे


कर्मणिएकद्विबहु
प्रथमछद्यते छद्येते छद्यन्ते
मध्यमछद्यसे छद्येथे छद्यध्वे
उत्तमछद्ये छद्यावहे छद्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअच्छदत् अच्छदताम् अच्छदन्
मध्यमअच्छदः अच्छदतम् अच्छदत
उत्तमअच्छदम् अच्छदाव अच्छदाम


आत्मनेपदेएकद्विबहु
प्रथमअच्छदत अच्छदेताम् अच्छदन्त
मध्यमअच्छदथाः अच्छदेथाम् अच्छदध्वम्
उत्तमअच्छदे अच्छदावहि अच्छदामहि


कर्मणिएकद्विबहु
प्रथमअच्छद्यत अच्छद्येताम् अच्छद्यन्त
मध्यमअच्छद्यथाः अच्छद्येथाम् अच्छद्यध्वम्
उत्तमअच्छद्ये अच्छद्यावहि अच्छद्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमछदेत् छदेताम् छदेयुः
मध्यमछदेः छदेतम् छदेत
उत्तमछदेयम् छदेव छदेम


आत्मनेपदेएकद्विबहु
प्रथमछदेत छदेयाताम् छदेरन्
मध्यमछदेथाः छदेयाथाम् छदेध्वम्
उत्तमछदेय छदेवहि छदेमहि


कर्मणिएकद्विबहु
प्रथमछद्येत छद्येयाताम् छद्येरन्
मध्यमछद्येथाः छद्येयाथाम् छद्येध्वम्
उत्तमछद्येय छद्येवहि छद्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमछदतु छदताम् छदन्तु
मध्यमछद छदतम् छदत
उत्तमछदानि छदाव छदाम


आत्मनेपदेएकद्विबहु
प्रथमछदताम् छदेताम् छदन्ताम्
मध्यमछदस्व छदेथाम् छदध्वम्
उत्तमछदै छदावहै छदामहै


कर्मणिएकद्विबहु
प्रथमछद्यताम् छद्येताम् छद्यन्ताम्
मध्यमछद्यस्व छद्येथाम् छद्यध्वम्
उत्तमछद्यै छद्यावहै छद्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमछदिष्यति छदिष्यतः छदिष्यन्ति
मध्यमछदिष्यसि छदिष्यथः छदिष्यथ
उत्तमछदिष्यामि छदिष्यावः छदिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमछदिष्यते छदिष्येते छदिष्यन्ते
मध्यमछदिष्यसे छदिष्येथे छदिष्यध्वे
उत्तमछदिष्ये छदिष्यावहे छदिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमछदिता छदितारौ छदितारः
मध्यमछदितासि छदितास्थः छदितास्थ
उत्तमछदितास्मि छदितास्वः छदितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचच्छाद चच्छदतुः चच्छदुः
मध्यमचच्छदिथ चच्छदथुः चच्छद
उत्तमचच्छाद चच्छद चच्छदिव चच्छदिम


आत्मनेपदेएकद्विबहु
प्रथमचच्छदे चच्छदाते चच्छदिरे
मध्यमचच्छदिषे चच्छदाथे चच्छदिध्वे
उत्तमचच्छदे चच्छदिवहे चच्छदिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमछद्यात् छद्यास्ताम् छद्यासुः
मध्यमछद्याः छद्यास्तम् छद्यास्त
उत्तमछद्यासम् छद्यास्व छद्यास्म

कृदन्त

क्त
छन्न m. n. छन्ना f.

क्तवतु
छन्नवत् m. n. छन्नवती f.

शतृ
छदत् m. n. छदन्ती f.

शानच्
छदमान m. n. छदमाना f.

शानच् कर्मणि
छद्यमान m. n. छद्यमाना f.

लुडादेश पर
छदिष्यत् m. n. छदिष्यन्ती f.

लुडादेश आत्म
छदिष्यमाण m. n. छदिष्यमाणा f.

तव्य
छदितव्य m. n. छदितव्या f.

यत्
छाद्य m. n. छाद्या f.

अनीयर्
छदनीय m. n. छदनीया f.

लिडादेश पर
चच्छद्वस् m. n. चच्छदुषी f.

लिडादेश आत्म
चच्छदान m. n. चच्छदाना f.

अव्यय

तुमुन्
छदितुम्

क्त्वा
छत्त्वा

ल्यप्
॰छद्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमछादयति छादयतः छादयन्ति
मध्यमछादयसि छादयथः छादयथ
उत्तमछादयामि छादयावः छादयामः


आत्मनेपदेएकद्विबहु
प्रथमछादयते छादयेते छादयन्ते
मध्यमछादयसे छादयेथे छादयध्वे
उत्तमछादये छादयावहे छादयामहे


कर्मणिएकद्विबहु
प्रथमछाद्यते छाद्येते छाद्यन्ते
मध्यमछाद्यसे छाद्येथे छाद्यध्वे
उत्तमछाद्ये छाद्यावहे छाद्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअच्छादयत् अच्छादयताम् अच्छादयन्
मध्यमअच्छादयः अच्छादयतम् अच्छादयत
उत्तमअच्छादयम् अच्छादयाव अच्छादयाम


आत्मनेपदेएकद्विबहु
प्रथमअच्छादयत अच्छादयेताम् अच्छादयन्त
मध्यमअच्छादयथाः अच्छादयेथाम् अच्छादयध्वम्
उत्तमअच्छादये अच्छादयावहि अच्छादयामहि


कर्मणिएकद्विबहु
प्रथमअच्छाद्यत अच्छाद्येताम् अच्छाद्यन्त
मध्यमअच्छाद्यथाः अच्छाद्येथाम् अच्छाद्यध्वम्
उत्तमअच्छाद्ये अच्छाद्यावहि अच्छाद्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमछादयेत् छादयेताम् छादयेयुः
मध्यमछादयेः छादयेतम् छादयेत
उत्तमछादयेयम् छादयेव छादयेम


आत्मनेपदेएकद्विबहु
प्रथमछादयेत छादयेयाताम् छादयेरन्
मध्यमछादयेथाः छादयेयाथाम् छादयेध्वम्
उत्तमछादयेय छादयेवहि छादयेमहि


कर्मणिएकद्विबहु
प्रथमछाद्येत छाद्येयाताम् छाद्येरन्
मध्यमछाद्येथाः छाद्येयाथाम् छाद्येध्वम्
उत्तमछाद्येय छाद्येवहि छाद्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमछादयतु छादयताम् छादयन्तु
मध्यमछादय छादयतम् छादयत
उत्तमछादयानि छादयाव छादयाम


आत्मनेपदेएकद्विबहु
प्रथमछादयताम् छादयेताम् छादयन्ताम्
मध्यमछादयस्व छादयेथाम् छादयध्वम्
उत्तमछादयै छादयावहै छादयामहै


कर्मणिएकद्विबहु
प्रथमछाद्यताम् छाद्येताम् छाद्यन्ताम्
मध्यमछाद्यस्व छाद्येथाम् छाद्यध्वम्
उत्तमछाद्यै छाद्यावहै छाद्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमछादयिष्यति छादयिष्यतः छादयिष्यन्ति
मध्यमछादयिष्यसि छादयिष्यथः छादयिष्यथ
उत्तमछादयिष्यामि छादयिष्यावः छादयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमछादयिष्यते छादयिष्येते छादयिष्यन्ते
मध्यमछादयिष्यसे छादयिष्येथे छादयिष्यध्वे
उत्तमछादयिष्ये छादयिष्यावहे छादयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमछादयिता छादयितारौ छादयितारः
मध्यमछादयितासि छादयितास्थः छादयितास्थ
उत्तमछादयितास्मि छादयितास्वः छादयितास्मः

कृदन्त

क्त
छादित m. n. छादिता f.

क्तवतु
छादितवत् m. n. छादितवती f.

शतृ
छादयत् m. n. छादयन्ती f.

शानच्
छादयमान m. n. छादयमाना f.

शानच् कर्मणि
छाद्यमान m. n. छाद्यमाना f.

लुडादेश पर
छादयिष्यत् m. n. छादयिष्यन्ती f.

लुडादेश आत्म
छादयिष्यमाण m. n. छादयिष्यमाणा f.

यत्
छाद्य m. n. छाद्या f.

अनीयर्
छादनीय m. n. छादनीया f.

तव्य
छादयितव्य m. n. छादयितव्या f.

अव्यय

तुमुन्
छादयितुम्

क्त्वा
छादयित्वा

ल्यप्
॰छाद्य

लिट्
छादयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria