सुबन्तावली ?छदत्

Roma

पुमान्एकद्विबहु
प्रथमाछदन् छदन्तौ छदन्तः
सम्बोधनम्छदन् छदन्तौ छदन्तः
द्वितीयाछदन्तम् छदन्तौ छदतः
तृतीयाछदता छदद्भ्याम् छदद्भिः
चतुर्थीछदते छदद्भ्याम् छदद्भ्यः
पञ्चमीछदतः छदद्भ्याम् छदद्भ्यः
षष्ठीछदतः छदतोः छदताम्
सप्तमीछदति छदतोः छदत्सु

समास छदत्

अव्यय ॰छदन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria