सुबन्तावली ?छदत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाछदत् छदन्ती छदती छदन्ति
सम्बोधनम्छदत् छदन्ती छदती छदन्ति
द्वितीयाछदत् छदन्ती छदती छदन्ति
तृतीयाछदता छदद्भ्याम् छदद्भिः
चतुर्थीछदते छदद्भ्याम् छदद्भ्यः
पञ्चमीछदतः छदद्भ्याम् छदद्भ्यः
षष्ठीछदतः छदतोः छदताम्
सप्तमीछदति छदतोः छदत्सु

अव्यय ॰छदतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria