Conjugation tables of carc

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstcarcayāmi carcayāvaḥ carcayāmaḥ
Secondcarcayasi carcayathaḥ carcayatha
Thirdcarcayati carcayataḥ carcayanti


MiddleSingularDualPlural
Firstcarcaye carcayāvahe carcayāmahe
Secondcarcayase carcayethe carcayadhve
Thirdcarcayate carcayete carcayante


PassiveSingularDualPlural
Firstcarcye carcyāvahe carcyāmahe
Secondcarcyase carcyethe carcyadhve
Thirdcarcyate carcyete carcyante


Imperfect

ActiveSingularDualPlural
Firstacarcayam acarcayāva acarcayāma
Secondacarcayaḥ acarcayatam acarcayata
Thirdacarcayat acarcayatām acarcayan


MiddleSingularDualPlural
Firstacarcaye acarcayāvahi acarcayāmahi
Secondacarcayathāḥ acarcayethām acarcayadhvam
Thirdacarcayata acarcayetām acarcayanta


PassiveSingularDualPlural
Firstacarcye acarcyāvahi acarcyāmahi
Secondacarcyathāḥ acarcyethām acarcyadhvam
Thirdacarcyata acarcyetām acarcyanta


Optative

ActiveSingularDualPlural
Firstcarcayeyam carcayeva carcayema
Secondcarcayeḥ carcayetam carcayeta
Thirdcarcayet carcayetām carcayeyuḥ


MiddleSingularDualPlural
Firstcarcayeya carcayevahi carcayemahi
Secondcarcayethāḥ carcayeyāthām carcayedhvam
Thirdcarcayeta carcayeyātām carcayeran


PassiveSingularDualPlural
Firstcarcyeya carcyevahi carcyemahi
Secondcarcyethāḥ carcyeyāthām carcyedhvam
Thirdcarcyeta carcyeyātām carcyeran


Imperative

ActiveSingularDualPlural
Firstcarcayāni carcayāva carcayāma
Secondcarcaya carcayatam carcayata
Thirdcarcayatu carcayatām carcayantu


MiddleSingularDualPlural
Firstcarcayai carcayāvahai carcayāmahai
Secondcarcayasva carcayethām carcayadhvam
Thirdcarcayatām carcayetām carcayantām


PassiveSingularDualPlural
Firstcarcyai carcyāvahai carcyāmahai
Secondcarcyasva carcyethām carcyadhvam
Thirdcarcyatām carcyetām carcyantām


Future

ActiveSingularDualPlural
Firstcarcayiṣyāmi carcayiṣyāvaḥ carcayiṣyāmaḥ
Secondcarcayiṣyasi carcayiṣyathaḥ carcayiṣyatha
Thirdcarcayiṣyati carcayiṣyataḥ carcayiṣyanti


MiddleSingularDualPlural
Firstcarcayiṣye carcayiṣyāvahe carcayiṣyāmahe
Secondcarcayiṣyase carcayiṣyethe carcayiṣyadhve
Thirdcarcayiṣyate carcayiṣyete carcayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstcarcayitāsmi carcayitāsvaḥ carcayitāsmaḥ
Secondcarcayitāsi carcayitāsthaḥ carcayitāstha
Thirdcarcayitā carcayitārau carcayitāraḥ

Participles

Past Passive Participle
carcita m. n. carcitā f.

Past Active Participle
carcitavat m. n. carcitavatī f.

Present Active Participle
carcayat m. n. carcayantī f.

Present Middle Participle
carcayamāna m. n. carcayamānā f.

Present Passive Participle
carcyamāna m. n. carcyamānā f.

Future Active Participle
carcayiṣyat m. n. carcayiṣyantī f.

Future Middle Participle
carcayiṣyamāṇa m. n. carcayiṣyamāṇā f.

Future Passive Participle
carcayitavya m. n. carcayitavyā f.

Future Passive Participle
carcya m. n. carcyā f.

Future Passive Participle
carcanīya m. n. carcanīyā f.

Indeclinable forms

Infinitive
carcayitum

Absolutive
carcayitvā

Absolutive
-carcya

Periphrastic Perfect
carcayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria