Declension table of ?carcayitavya

Deva

MasculineSingularDualPlural
Nominativecarcayitavyaḥ carcayitavyau carcayitavyāḥ
Vocativecarcayitavya carcayitavyau carcayitavyāḥ
Accusativecarcayitavyam carcayitavyau carcayitavyān
Instrumentalcarcayitavyena carcayitavyābhyām carcayitavyaiḥ carcayitavyebhiḥ
Dativecarcayitavyāya carcayitavyābhyām carcayitavyebhyaḥ
Ablativecarcayitavyāt carcayitavyābhyām carcayitavyebhyaḥ
Genitivecarcayitavyasya carcayitavyayoḥ carcayitavyānām
Locativecarcayitavye carcayitavyayoḥ carcayitavyeṣu

Compound carcayitavya -

Adverb -carcayitavyam -carcayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria