तिङन्तावली चर्च्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमचर्चयति चर्चयतः चर्चयन्ति
मध्यमचर्चयसि चर्चयथः चर्चयथ
उत्तमचर्चयामि चर्चयावः चर्चयामः


आत्मनेपदेएकद्विबहु
प्रथमचर्चयते चर्चयेते चर्चयन्ते
मध्यमचर्चयसे चर्चयेथे चर्चयध्वे
उत्तमचर्चये चर्चयावहे चर्चयामहे


कर्मणिएकद्विबहु
प्रथमचर्च्यते चर्च्येते चर्च्यन्ते
मध्यमचर्च्यसे चर्च्येथे चर्च्यध्वे
उत्तमचर्च्ये चर्च्यावहे चर्च्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअचर्चयत् अचर्चयताम् अचर्चयन्
मध्यमअचर्चयः अचर्चयतम् अचर्चयत
उत्तमअचर्चयम् अचर्चयाव अचर्चयाम


आत्मनेपदेएकद्विबहु
प्रथमअचर्चयत अचर्चयेताम् अचर्चयन्त
मध्यमअचर्चयथाः अचर्चयेथाम् अचर्चयध्वम्
उत्तमअचर्चये अचर्चयावहि अचर्चयामहि


कर्मणिएकद्विबहु
प्रथमअचर्च्यत अचर्च्येताम् अचर्च्यन्त
मध्यमअचर्च्यथाः अचर्च्येथाम् अचर्च्यध्वम्
उत्तमअचर्च्ये अचर्च्यावहि अचर्च्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमचर्चयेत् चर्चयेताम् चर्चयेयुः
मध्यमचर्चयेः चर्चयेतम् चर्चयेत
उत्तमचर्चयेयम् चर्चयेव चर्चयेम


आत्मनेपदेएकद्विबहु
प्रथमचर्चयेत चर्चयेयाताम् चर्चयेरन्
मध्यमचर्चयेथाः चर्चयेयाथाम् चर्चयेध्वम्
उत्तमचर्चयेय चर्चयेवहि चर्चयेमहि


कर्मणिएकद्विबहु
प्रथमचर्च्येत चर्च्येयाताम् चर्च्येरन्
मध्यमचर्च्येथाः चर्च्येयाथाम् चर्च्येध्वम्
उत्तमचर्च्येय चर्च्येवहि चर्च्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमचर्चयतु चर्चयताम् चर्चयन्तु
मध्यमचर्चय चर्चयतम् चर्चयत
उत्तमचर्चयानि चर्चयाव चर्चयाम


आत्मनेपदेएकद्विबहु
प्रथमचर्चयताम् चर्चयेताम् चर्चयन्ताम्
मध्यमचर्चयस्व चर्चयेथाम् चर्चयध्वम्
उत्तमचर्चयै चर्चयावहै चर्चयामहै


कर्मणिएकद्विबहु
प्रथमचर्च्यताम् चर्च्येताम् चर्च्यन्ताम्
मध्यमचर्च्यस्व चर्च्येथाम् चर्च्यध्वम्
उत्तमचर्च्यै चर्च्यावहै चर्च्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमचर्चयिष्यति चर्चयिष्यतः चर्चयिष्यन्ति
मध्यमचर्चयिष्यसि चर्चयिष्यथः चर्चयिष्यथ
उत्तमचर्चयिष्यामि चर्चयिष्यावः चर्चयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमचर्चयिष्यते चर्चयिष्येते चर्चयिष्यन्ते
मध्यमचर्चयिष्यसे चर्चयिष्येथे चर्चयिष्यध्वे
उत्तमचर्चयिष्ये चर्चयिष्यावहे चर्चयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमचर्चयिता चर्चयितारौ चर्चयितारः
मध्यमचर्चयितासि चर्चयितास्थः चर्चयितास्थ
उत्तमचर्चयितास्मि चर्चयितास्वः चर्चयितास्मः

कृदन्त

क्त
चर्चित m. n. चर्चिता f.

क्तवतु
चर्चितवत् m. n. चर्चितवती f.

शतृ
चर्चयत् m. n. चर्चयन्ती f.

शानच्
चर्चयमान m. n. चर्चयमाना f.

शानच् कर्मणि
चर्च्यमान m. n. चर्च्यमाना f.

लुडादेश पर
चर्चयिष्यत् m. n. चर्चयिष्यन्ती f.

लुडादेश आत्म
चर्चयिष्यमाण m. n. चर्चयिष्यमाणा f.

तव्य
चर्चयितव्य m. n. चर्चयितव्या f.

यत्
चर्च्य m. n. चर्च्या f.

अनीयर्
चर्चनीय m. n. चर्चनीया f.

अव्यय

तुमुन्
चर्चयितुम्

क्त्वा
चर्चयित्वा

ल्यप्
॰चर्च्य

लिट्
चर्चयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria