Declension table of ?carcayiṣyantī

Deva

FeminineSingularDualPlural
Nominativecarcayiṣyantī carcayiṣyantyau carcayiṣyantyaḥ
Vocativecarcayiṣyanti carcayiṣyantyau carcayiṣyantyaḥ
Accusativecarcayiṣyantīm carcayiṣyantyau carcayiṣyantīḥ
Instrumentalcarcayiṣyantyā carcayiṣyantībhyām carcayiṣyantībhiḥ
Dativecarcayiṣyantyai carcayiṣyantībhyām carcayiṣyantībhyaḥ
Ablativecarcayiṣyantyāḥ carcayiṣyantībhyām carcayiṣyantībhyaḥ
Genitivecarcayiṣyantyāḥ carcayiṣyantyoḥ carcayiṣyantīnām
Locativecarcayiṣyantyām carcayiṣyantyoḥ carcayiṣyantīṣu

Compound carcayiṣyanti - carcayiṣyantī -

Adverb -carcayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria