सुबन्तावली ?भ्रंशयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाभ्रंशयिष्यमाणः भ्रंशयिष्यमाणौ भ्रंशयिष्यमाणाः
सम्बोधनम्भ्रंशयिष्यमाण भ्रंशयिष्यमाणौ भ्रंशयिष्यमाणाः
द्वितीयाभ्रंशयिष्यमाणम् भ्रंशयिष्यमाणौ भ्रंशयिष्यमाणान्
तृतीयाभ्रंशयिष्यमाणेन भ्रंशयिष्यमाणाभ्याम् भ्रंशयिष्यमाणैः भ्रंशयिष्यमाणेभिः
चतुर्थीभ्रंशयिष्यमाणाय भ्रंशयिष्यमाणाभ्याम् भ्रंशयिष्यमाणेभ्यः
पञ्चमीभ्रंशयिष्यमाणात् भ्रंशयिष्यमाणाभ्याम् भ्रंशयिष्यमाणेभ्यः
षष्ठीभ्रंशयिष्यमाणस्य भ्रंशयिष्यमाणयोः भ्रंशयिष्यमाणानाम्
सप्तमीभ्रंशयिष्यमाणे भ्रंशयिष्यमाणयोः भ्रंशयिष्यमाणेषु

समास भ्रंशयिष्यमाण

अव्यय ॰भ्रंशयिष्यमाणम् ॰भ्रंशयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria