सुबन्तावली ?भ्रंशयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाभ्रंशयितव्यः भ्रंशयितव्यौ भ्रंशयितव्याः
सम्बोधनम्भ्रंशयितव्य भ्रंशयितव्यौ भ्रंशयितव्याः
द्वितीयाभ्रंशयितव्यम् भ्रंशयितव्यौ भ्रंशयितव्यान्
तृतीयाभ्रंशयितव्येन भ्रंशयितव्याभ्याम् भ्रंशयितव्यैः भ्रंशयितव्येभिः
चतुर्थीभ्रंशयितव्याय भ्रंशयितव्याभ्याम् भ्रंशयितव्येभ्यः
पञ्चमीभ्रंशयितव्यात् भ्रंशयितव्याभ्याम् भ्रंशयितव्येभ्यः
षष्ठीभ्रंशयितव्यस्य भ्रंशयितव्ययोः भ्रंशयितव्यानाम्
सप्तमीभ्रंशयितव्ये भ्रंशयितव्ययोः भ्रंशयितव्येषु

समास भ्रंशयितव्य

अव्यय ॰भ्रंशयितव्यम् ॰भ्रंशयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria