सुबन्तावली ?भ्रंशिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाभ्रंशिष्यन्ती भ्रंशिष्यन्त्यौ भ्रंशिष्यन्त्यः
सम्बोधनम्भ्रंशिष्यन्ति भ्रंशिष्यन्त्यौ भ्रंशिष्यन्त्यः
द्वितीयाभ्रंशिष्यन्तीम् भ्रंशिष्यन्त्यौ भ्रंशिष्यन्तीः
तृतीयाभ्रंशिष्यन्त्या भ्रंशिष्यन्तीभ्याम् भ्रंशिष्यन्तीभिः
चतुर्थीभ्रंशिष्यन्त्यै भ्रंशिष्यन्तीभ्याम् भ्रंशिष्यन्तीभ्यः
पञ्चमीभ्रंशिष्यन्त्याः भ्रंशिष्यन्तीभ्याम् भ्रंशिष्यन्तीभ्यः
षष्ठीभ्रंशिष्यन्त्याः भ्रंशिष्यन्त्योः भ्रंशिष्यन्तीनाम्
सप्तमीभ्रंशिष्यन्त्याम् भ्रंशिष्यन्त्योः भ्रंशिष्यन्तीषु

समास भ्रंशिष्यन्ति भ्रंशिष्यन्ती

अव्यय ॰भ्रंशिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria