सुबन्तावली ?भटनीय

Roma

पुमान्एकद्विबहु
प्रथमाभटनीयः भटनीयौ भटनीयाः
सम्बोधनम्भटनीय भटनीयौ भटनीयाः
द्वितीयाभटनीयम् भटनीयौ भटनीयान्
तृतीयाभटनीयेन भटनीयाभ्याम् भटनीयैः भटनीयेभिः
चतुर्थीभटनीयाय भटनीयाभ्याम् भटनीयेभ्यः
पञ्चमीभटनीयात् भटनीयाभ्याम् भटनीयेभ्यः
षष्ठीभटनीयस्य भटनीययोः भटनीयानाम्
सप्तमीभटनीये भटनीययोः भटनीयेषु

समास भटनीय

अव्यय ॰भटनीयम् ॰भटनीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria