सुबन्तावली ?भटनीय

Roma

नपुंसकम्एकद्विबहु
प्रथमाभटनीयम् भटनीये भटनीयानि
सम्बोधनम्भटनीय भटनीये भटनीयानि
द्वितीयाभटनीयम् भटनीये भटनीयानि
तृतीयाभटनीयेन भटनीयाभ्याम् भटनीयैः
चतुर्थीभटनीयाय भटनीयाभ्याम् भटनीयेभ्यः
पञ्चमीभटनीयात् भटनीयाभ्याम् भटनीयेभ्यः
षष्ठीभटनीयस्य भटनीययोः भटनीयानाम्
सप्तमीभटनीये भटनीययोः भटनीयेषु

समास भटनीय

अव्यय ॰भटनीयम् ॰भटनीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria