सुबन्तावली ?भटमाना

Roma

स्त्रीएकद्विबहु
प्रथमाभटमाना भटमाने भटमानाः
सम्बोधनम्भटमाने भटमाने भटमानाः
द्वितीयाभटमानाम् भटमाने भटमानाः
तृतीयाभटमानया भटमानाभ्याम् भटमानाभिः
चतुर्थीभटमानायै भटमानाभ्याम् भटमानाभ्यः
पञ्चमीभटमानायाः भटमानाभ्याम् भटमानाभ्यः
षष्ठीभटमानायाः भटमानयोः भटमानानाम्
सप्तमीभटमानायाम् भटमानयोः भटमानासु

अव्यय ॰भटमानम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria