सुबन्तावली ?भटयमान

Roma

पुमान्एकद्विबहु
प्रथमाभटयमानः भटयमानौ भटयमानाः
सम्बोधनम्भटयमान भटयमानौ भटयमानाः
द्वितीयाभटयमानम् भटयमानौ भटयमानान्
तृतीयाभटयमानेन भटयमानाभ्याम् भटयमानैः भटयमानेभिः
चतुर्थीभटयमानाय भटयमानाभ्याम् भटयमानेभ्यः
पञ्चमीभटयमानात् भटयमानाभ्याम् भटयमानेभ्यः
षष्ठीभटयमानस्य भटयमानयोः भटयमानानाम्
सप्तमीभटयमाने भटयमानयोः भटयमानेषु

समास भटयमान

अव्यय ॰भटयमानम् ॰भटयमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria