सुबन्तावली ?अपरोक्षयत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाअपरोक्षयत् अपरोक्षयन्ती अपरोक्षयती अपरोक्षयन्ति
सम्बोधनम्अपरोक्षयत् अपरोक्षयन्ती अपरोक्षयती अपरोक्षयन्ति
द्वितीयाअपरोक्षयत् अपरोक्षयन्ती अपरोक्षयती अपरोक्षयन्ति
तृतीयाअपरोक्षयता अपरोक्षयद्भ्याम् अपरोक्षयद्भिः
चतुर्थीअपरोक्षयते अपरोक्षयद्भ्याम् अपरोक्षयद्भ्यः
पञ्चमीअपरोक्षयतः अपरोक्षयद्भ्याम् अपरोक्षयद्भ्यः
षष्ठीअपरोक्षयतः अपरोक्षयतोः अपरोक्षयताम्
सप्तमीअपरोक्षयति अपरोक्षयतोः अपरोक्षयत्सु

अव्यय ॰अपरोक्षयतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria