सुबन्तावली ?अपरोक्षयत्

Roma

पुमान्एकद्विबहु
प्रथमाअपरोक्षयन् अपरोक्षयन्तौ अपरोक्षयन्तः
सम्बोधनम्अपरोक्षयन् अपरोक्षयन्तौ अपरोक्षयन्तः
द्वितीयाअपरोक्षयन्तम् अपरोक्षयन्तौ अपरोक्षयतः
तृतीयाअपरोक्षयता अपरोक्षयद्भ्याम् अपरोक्षयद्भिः
चतुर्थीअपरोक्षयते अपरोक्षयद्भ्याम् अपरोक्षयद्भ्यः
पञ्चमीअपरोक्षयतः अपरोक्षयद्भ्याम् अपरोक्षयद्भ्यः
षष्ठीअपरोक्षयतः अपरोक्षयतोः अपरोक्षयताम्
सप्तमीअपरोक्षयति अपरोक्षयतोः अपरोक्षयत्सु

समास अपरोक्षयत्

अव्यय ॰अपरोक्षयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria