सुबन्तावली ?अन्वेषितव्य

Roma

पुमान्एकद्विबहु
प्रथमाअन्वेषितव्यः अन्वेषितव्यौ अन्वेषितव्याः
सम्बोधनम्अन्वेषितव्य अन्वेषितव्यौ अन्वेषितव्याः
द्वितीयाअन्वेषितव्यम् अन्वेषितव्यौ अन्वेषितव्यान्
तृतीयाअन्वेषितव्येन अन्वेषितव्याभ्याम् अन्वेषितव्यैः अन्वेषितव्येभिः
चतुर्थीअन्वेषितव्याय अन्वेषितव्याभ्याम् अन्वेषितव्येभ्यः
पञ्चमीअन्वेषितव्यात् अन्वेषितव्याभ्याम् अन्वेषितव्येभ्यः
षष्ठीअन्वेषितव्यस्य अन्वेषितव्ययोः अन्वेषितव्यानाम्
सप्तमीअन्वेषितव्ये अन्वेषितव्ययोः अन्वेषितव्येषु

समास अन्वेषितव्य

अव्यय ॰अन्वेषितव्यम् ॰अन्वेषितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria