सुबन्तावली ?अन्वेषिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाअन्वेषिष्यमाणः अन्वेषिष्यमाणौ अन्वेषिष्यमाणाः
सम्बोधनम्अन्वेषिष्यमाण अन्वेषिष्यमाणौ अन्वेषिष्यमाणाः
द्वितीयाअन्वेषिष्यमाणम् अन्वेषिष्यमाणौ अन्वेषिष्यमाणान्
तृतीयाअन्वेषिष्यमाणेन अन्वेषिष्यमाणाभ्याम् अन्वेषिष्यमाणैः अन्वेषिष्यमाणेभिः
चतुर्थीअन्वेषिष्यमाणाय अन्वेषिष्यमाणाभ्याम् अन्वेषिष्यमाणेभ्यः
पञ्चमीअन्वेषिष्यमाणात् अन्वेषिष्यमाणाभ्याम् अन्वेषिष्यमाणेभ्यः
षष्ठीअन्वेषिष्यमाणस्य अन्वेषिष्यमाणयोः अन्वेषिष्यमाणानाम्
सप्तमीअन्वेषिष्यमाणे अन्वेषिष्यमाणयोः अन्वेषिष्यमाणेषु

समास अन्वेषिष्यमाण

अव्यय ॰अन्वेषिष्यमाणम् ॰अन्वेषिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria