तिङन्तावली अनुजन्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमअनुजन्यति अनुजन्यतः अनुजन्यन्ति
मध्यमअनुजन्यसि अनुजन्यथः अनुजन्यथ
उत्तमअनुजन्यामि अनुजन्यावः अनुजन्यामः


आत्मनेपदेएकद्विबहु
प्रथमअनुजन्यते अनुजन्येते अनुजन्यन्ते
मध्यमअनुजन्यसे अनुजन्येथे अनुजन्यध्वे
उत्तमअनुजन्ये अनुजन्यावहे अनुजन्यामहे


कर्मणिएकद्विबहु
प्रथमअनुजन्यते अनुजन्येते अनुजन्यन्ते
मध्यमअनुजन्यसे अनुजन्येथे अनुजन्यध्वे
उत्तमअनुजन्ये अनुजन्यावहे अनुजन्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआनुजन्यत् आनुजन्यताम् आनुजन्यन्
मध्यमआनुजन्यः आनुजन्यतम् आनुजन्यत
उत्तमआनुजन्यम् आनुजन्याव आनुजन्याम


आत्मनेपदेएकद्विबहु
प्रथमआनुजन्यत आनुजन्येताम् आनुजन्यन्त
मध्यमआनुजन्यथाः आनुजन्येथाम् आनुजन्यध्वम्
उत्तमआनुजन्ये आनुजन्यावहि आनुजन्यामहि


कर्मणिएकद्विबहु
प्रथमआनुजन्यत आनुजन्येताम् आनुजन्यन्त
मध्यमआनुजन्यथाः आनुजन्येथाम् आनुजन्यध्वम्
उत्तमआनुजन्ये आनुजन्यावहि आनुजन्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमअनुजन्येत् अनुजन्येताम् अनुजन्येयुः
मध्यमअनुजन्येः अनुजन्येतम् अनुजन्येत
उत्तमअनुजन्येयम् अनुजन्येव अनुजन्येम


आत्मनेपदेएकद्विबहु
प्रथमअनुजन्येत अनुजन्येयाताम् अनुजन्येरन्
मध्यमअनुजन्येथाः अनुजन्येयाथाम् अनुजन्येध्वम्
उत्तमअनुजन्येय अनुजन्येवहि अनुजन्येमहि


कर्मणिएकद्विबहु
प्रथमअनुजन्येत अनुजन्येयाताम् अनुजन्येरन्
मध्यमअनुजन्येथाः अनुजन्येयाथाम् अनुजन्येध्वम्
उत्तमअनुजन्येय अनुजन्येवहि अनुजन्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमअनुजन्यतु अनुजन्यताम् अनुजन्यन्तु
मध्यमअनुजन्य अनुजन्यतम् अनुजन्यत
उत्तमअनुजन्यानि अनुजन्याव अनुजन्याम


आत्मनेपदेएकद्विबहु
प्रथमअनुजन्यताम् अनुजन्येताम् अनुजन्यन्ताम्
मध्यमअनुजन्यस्व अनुजन्येथाम् अनुजन्यध्वम्
उत्तमअनुजन्यै अनुजन्यावहै अनुजन्यामहै


कर्मणिएकद्विबहु
प्रथमअनुजन्यताम् अनुजन्येताम् अनुजन्यन्ताम्
मध्यमअनुजन्यस्व अनुजन्येथाम् अनुजन्यध्वम्
उत्तमअनुजन्यै अनुजन्यावहै अनुजन्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअनुजनिष्यति अनुजनिष्यतः अनुजनिष्यन्ति
मध्यमअनुजनिष्यसि अनुजनिष्यथः अनुजनिष्यथ
उत्तमअनुजनिष्यामि अनुजनिष्यावः अनुजनिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमअनुजनिष्यते अनुजनिष्येते अनुजनिष्यन्ते
मध्यमअनुजनिष्यसे अनुजनिष्येथे अनुजनिष्यध्वे
उत्तमअनुजनिष्ये अनुजनिष्यावहे अनुजनिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमअनुजनिता अनुजनितारौ अनुजनितारः
मध्यमअनुजनितासि अनुजनितास्थः अनुजनितास्थ
उत्तमअनुजनितास्मि अनुजनितास्वः अनुजनितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमअननुजन अननुजनतुः अननुजनुः
मध्यमअननुजनिथ अननुजनथुः अननुजन
उत्तमअननुजन अननुजनिव अननुजनिम


आत्मनेपदेएकद्विबहु
प्रथमअननुजने अननुजनाते अननुजनिरे
मध्यमअननुजनिषे अननुजनाथे अननुजनिध्वे
उत्तमअननुजने अननुजनिवहे अननुजनिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमअनुजन्यात् अनुजन्यास्ताम् अनुजन्यासुः
मध्यमअनुजन्याः अनुजन्यास्तम् अनुजन्यास्त
उत्तमअनुजन्यासम् अनुजन्यास्व अनुजन्यास्म

कृदन्त

क्त
अनुजन्त m. n. अनुजन्ता f.

क्तवतु
अनुजन्तवत् m. n. अनुजन्तवती f.

शतृ
अनुजन्यत् m. n. अनुजन्यन्ती f.

शानच्
अनुजन्यमान m. n. अनुजन्यमाना f.

शानच् कर्मणि
अनुजन्यमान m. n. अनुजन्यमाना f.

लुडादेश पर
अनुजनिष्यत् m. n. अनुजनिष्यन्ती f.

लुडादेश आत्म
अनुजनिष्यमाण m. n. अनुजनिष्यमाणा f.

तव्य
अनुजनितव्य m. n. अनुजनितव्या f.

यत्
अनुजान्य m. n. अनुजान्या f.

अनीयर्
अनुजननीय m. n. अनुजननीया f.

लिडादेश पर
अननुजन्वस् m. n. अननुजनुषी f.

लिडादेश आत्म
अननुजनान m. n. अननुजनाना f.

अव्यय

तुमुन्
अनुजनितुम्

क्त्वा
अनुजन्त्वा

ल्यप्
॰अनुजन्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria