सुबन्तावली ?अनुजनिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाअनुजनिष्यमाणः अनुजनिष्यमाणौ अनुजनिष्यमाणाः
सम्बोधनम्अनुजनिष्यमाण अनुजनिष्यमाणौ अनुजनिष्यमाणाः
द्वितीयाअनुजनिष्यमाणम् अनुजनिष्यमाणौ अनुजनिष्यमाणान्
तृतीयाअनुजनिष्यमाणेन अनुजनिष्यमाणाभ्याम् अनुजनिष्यमाणैः अनुजनिष्यमाणेभिः
चतुर्थीअनुजनिष्यमाणाय अनुजनिष्यमाणाभ्याम् अनुजनिष्यमाणेभ्यः
पञ्चमीअनुजनिष्यमाणात् अनुजनिष्यमाणाभ्याम् अनुजनिष्यमाणेभ्यः
षष्ठीअनुजनिष्यमाणस्य अनुजनिष्यमाणयोः अनुजनिष्यमाणानाम्
सप्तमीअनुजनिष्यमाणे अनुजनिष्यमाणयोः अनुजनिष्यमाणेषु

समास अनुजनिष्यमाण

अव्यय ॰अनुजनिष्यमाणम् ॰अनुजनिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria