सुबन्तावली ?अनुजनिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाअनुजनिष्यन्ती अनुजनिष्यन्त्यौ अनुजनिष्यन्त्यः
सम्बोधनम्अनुजनिष्यन्ति अनुजनिष्यन्त्यौ अनुजनिष्यन्त्यः
द्वितीयाअनुजनिष्यन्तीम् अनुजनिष्यन्त्यौ अनुजनिष्यन्तीः
तृतीयाअनुजनिष्यन्त्या अनुजनिष्यन्तीभ्याम् अनुजनिष्यन्तीभिः
चतुर्थीअनुजनिष्यन्त्यै अनुजनिष्यन्तीभ्याम् अनुजनिष्यन्तीभ्यः
पञ्चमीअनुजनिष्यन्त्याः अनुजनिष्यन्तीभ्याम् अनुजनिष्यन्तीभ्यः
षष्ठीअनुजनिष्यन्त्याः अनुजनिष्यन्त्योः अनुजनिष्यन्तीनाम्
सप्तमीअनुजनिष्यन्त्याम् अनुजनिष्यन्त्योः अनुजनिष्यन्तीषु

समास अनुजनिष्यन्ति अनुजनिष्यन्ती

अव्यय ॰अनुजनिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria