सुबन्तावली ?षण्ढयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाषण्ढयिष्यमाणः षण्ढयिष्यमाणौ षण्ढयिष्यमाणाः
सम्बोधनम्षण्ढयिष्यमाण षण्ढयिष्यमाणौ षण्ढयिष्यमाणाः
द्वितीयाषण्ढयिष्यमाणम् षण्ढयिष्यमाणौ षण्ढयिष्यमाणान्
तृतीयाषण्ढयिष्यमाणेन षण्ढयिष्यमाणाभ्याम् षण्ढयिष्यमाणैः षण्ढयिष्यमाणेभिः
चतुर्थीषण्ढयिष्यमाणाय षण्ढयिष्यमाणाभ्याम् षण्ढयिष्यमाणेभ्यः
पञ्चमीषण्ढयिष्यमाणात् षण्ढयिष्यमाणाभ्याम् षण्ढयिष्यमाणेभ्यः
षष्ठीषण्ढयिष्यमाणस्य षण्ढयिष्यमाणयोः षण्ढयिष्यमाणानाम्
सप्तमीषण्ढयिष्यमाणे षण्ढयिष्यमाणयोः षण्ढयिष्यमाणेषु

समास षण्ढयिष्यमाण

अव्यय ॰षण्ढयिष्यमाणम् ॰षण्ढयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria