सुबन्तावली ?षण्ढयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाषण्ढयिष्यन्ती षण्ढयिष्यन्त्यौ षण्ढयिष्यन्त्यः
सम्बोधनम्षण्ढयिष्यन्ति षण्ढयिष्यन्त्यौ षण्ढयिष्यन्त्यः
द्वितीयाषण्ढयिष्यन्तीम् षण्ढयिष्यन्त्यौ षण्ढयिष्यन्तीः
तृतीयाषण्ढयिष्यन्त्या षण्ढयिष्यन्तीभ्याम् षण्ढयिष्यन्तीभिः
चतुर्थीषण्ढयिष्यन्त्यै षण्ढयिष्यन्तीभ्याम् षण्ढयिष्यन्तीभ्यः
पञ्चमीषण्ढयिष्यन्त्याः षण्ढयिष्यन्तीभ्याम् षण्ढयिष्यन्तीभ्यः
षष्ठीषण्ढयिष्यन्त्याः षण्ढयिष्यन्त्योः षण्ढयिष्यन्तीनाम्
सप्तमीषण्ढयिष्यन्त्याम् षण्ढयिष्यन्त्योः षण्ढयिष्यन्तीषु

समास षण्ढयिष्यन्ति षण्ढयिष्यन्ती

अव्यय ॰षण्ढयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria