सुबन्तावली ?षण्ढयत्

Roma

पुमान्एकद्विबहु
प्रथमाषण्ढयन् षण्ढयन्तौ षण्ढयन्तः
सम्बोधनम्षण्ढयन् षण्ढयन्तौ षण्ढयन्तः
द्वितीयाषण्ढयन्तम् षण्ढयन्तौ षण्ढयतः
तृतीयाषण्ढयता षण्ढयद्भ्याम् षण्ढयद्भिः
चतुर्थीषण्ढयते षण्ढयद्भ्याम् षण्ढयद्भ्यः
पञ्चमीषण्ढयतः षण्ढयद्भ्याम् षण्ढयद्भ्यः
षष्ठीषण्ढयतः षण्ढयतोः षण्ढयताम्
सप्तमीषण्ढयति षण्ढयतोः षण्ढयत्सु

समास षण्ढयत्

अव्यय ॰षण्ढयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria