Conjugation tables of ?yantr

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstyantrayāmi yantrayāvaḥ yantrayāmaḥ
Secondyantrayasi yantrayathaḥ yantrayatha
Thirdyantrayati yantrayataḥ yantrayanti


MiddleSingularDualPlural
Firstyantraye yantrayāvahe yantrayāmahe
Secondyantrayase yantrayethe yantrayadhve
Thirdyantrayate yantrayete yantrayante


PassiveSingularDualPlural
Firstyantrye yantryāvahe yantryāmahe
Secondyantryase yantryethe yantryadhve
Thirdyantryate yantryete yantryante


Imperfect

ActiveSingularDualPlural
Firstayantrayam ayantrayāva ayantrayāma
Secondayantrayaḥ ayantrayatam ayantrayata
Thirdayantrayat ayantrayatām ayantrayan


MiddleSingularDualPlural
Firstayantraye ayantrayāvahi ayantrayāmahi
Secondayantrayathāḥ ayantrayethām ayantrayadhvam
Thirdayantrayata ayantrayetām ayantrayanta


PassiveSingularDualPlural
Firstayantrye ayantryāvahi ayantryāmahi
Secondayantryathāḥ ayantryethām ayantryadhvam
Thirdayantryata ayantryetām ayantryanta


Optative

ActiveSingularDualPlural
Firstyantrayeyam yantrayeva yantrayema
Secondyantrayeḥ yantrayetam yantrayeta
Thirdyantrayet yantrayetām yantrayeyuḥ


MiddleSingularDualPlural
Firstyantrayeya yantrayevahi yantrayemahi
Secondyantrayethāḥ yantrayeyāthām yantrayedhvam
Thirdyantrayeta yantrayeyātām yantrayeran


PassiveSingularDualPlural
Firstyantryeya yantryevahi yantryemahi
Secondyantryethāḥ yantryeyāthām yantryedhvam
Thirdyantryeta yantryeyātām yantryeran


Imperative

ActiveSingularDualPlural
Firstyantrayāṇi yantrayāva yantrayāma
Secondyantraya yantrayatam yantrayata
Thirdyantrayatu yantrayatām yantrayantu


MiddleSingularDualPlural
Firstyantrayai yantrayāvahai yantrayāmahai
Secondyantrayasva yantrayethām yantrayadhvam
Thirdyantrayatām yantrayetām yantrayantām


PassiveSingularDualPlural
Firstyantryai yantryāvahai yantryāmahai
Secondyantryasva yantryethām yantryadhvam
Thirdyantryatām yantryetām yantryantām


Future

ActiveSingularDualPlural
Firstyantrayiṣyāmi yantrayiṣyāvaḥ yantrayiṣyāmaḥ
Secondyantrayiṣyasi yantrayiṣyathaḥ yantrayiṣyatha
Thirdyantrayiṣyati yantrayiṣyataḥ yantrayiṣyanti


MiddleSingularDualPlural
Firstyantrayiṣye yantrayiṣyāvahe yantrayiṣyāmahe
Secondyantrayiṣyase yantrayiṣyethe yantrayiṣyadhve
Thirdyantrayiṣyate yantrayiṣyete yantrayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstyantrayitāsmi yantrayitāsvaḥ yantrayitāsmaḥ
Secondyantrayitāsi yantrayitāsthaḥ yantrayitāstha
Thirdyantrayitā yantrayitārau yantrayitāraḥ

Participles

Past Passive Participle
yantrita m. n. yantritā f.

Past Active Participle
yantritavat m. n. yantritavatī f.

Present Active Participle
yantrayat m. n. yantrayantī f.

Present Middle Participle
yantrayamāṇa m. n. yantrayamāṇā f.

Present Passive Participle
yantryamāṇa m. n. yantryamāṇā f.

Future Active Participle
yantrayiṣyat m. n. yantrayiṣyantī f.

Future Middle Participle
yantrayiṣyamāṇa m. n. yantrayiṣyamāṇā f.

Future Passive Participle
yantrayitavya m. n. yantrayitavyā f.

Future Passive Participle
yantrya m. n. yantryā f.

Future Passive Participle
yantraṇīya m. n. yantraṇīyā f.

Indeclinable forms

Infinitive
yantrayitum

Absolutive
yantrayitvā

Absolutive
-yantrya

Periphrastic Perfect
yantrayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria