Declension table of ?yantrayamāṇa

Deva

NeuterSingularDualPlural
Nominativeyantrayamāṇam yantrayamāṇe yantrayamāṇāni
Vocativeyantrayamāṇa yantrayamāṇe yantrayamāṇāni
Accusativeyantrayamāṇam yantrayamāṇe yantrayamāṇāni
Instrumentalyantrayamāṇena yantrayamāṇābhyām yantrayamāṇaiḥ
Dativeyantrayamāṇāya yantrayamāṇābhyām yantrayamāṇebhyaḥ
Ablativeyantrayamāṇāt yantrayamāṇābhyām yantrayamāṇebhyaḥ
Genitiveyantrayamāṇasya yantrayamāṇayoḥ yantrayamāṇānām
Locativeyantrayamāṇe yantrayamāṇayoḥ yantrayamāṇeṣu

Compound yantrayamāṇa -

Adverb -yantrayamāṇam -yantrayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria