Declension table of ?yantrayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeyantrayiṣyamāṇā yantrayiṣyamāṇe yantrayiṣyamāṇāḥ
Vocativeyantrayiṣyamāṇe yantrayiṣyamāṇe yantrayiṣyamāṇāḥ
Accusativeyantrayiṣyamāṇām yantrayiṣyamāṇe yantrayiṣyamāṇāḥ
Instrumentalyantrayiṣyamāṇayā yantrayiṣyamāṇābhyām yantrayiṣyamāṇābhiḥ
Dativeyantrayiṣyamāṇāyai yantrayiṣyamāṇābhyām yantrayiṣyamāṇābhyaḥ
Ablativeyantrayiṣyamāṇāyāḥ yantrayiṣyamāṇābhyām yantrayiṣyamāṇābhyaḥ
Genitiveyantrayiṣyamāṇāyāḥ yantrayiṣyamāṇayoḥ yantrayiṣyamāṇānām
Locativeyantrayiṣyamāṇāyām yantrayiṣyamāṇayoḥ yantrayiṣyamāṇāsu

Adverb -yantrayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria