Conjugation tables of ?vid

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvinadmi vindvaḥ vindmaḥ
Secondvinatsi vintthaḥ vinttha
Thirdvinatti vinttaḥ vindanti


MiddleSingularDualPlural
Firstvinde vindvahe vindmahe
Secondvintse vindāthe vinddhve
Thirdvintte vindāte vindate


PassiveSingularDualPlural
Firstvidye vidyāvahe vidyāmahe
Secondvidyase vidyethe vidyadhve
Thirdvidyate vidyete vidyante


Imperfect

ActiveSingularDualPlural
Firstavinadam avindva avindma
Secondavinaḥ avinat avinttam avintta
Thirdavinat avinttām avindan


MiddleSingularDualPlural
Firstavindi avindvahi avindmahi
Secondavintthāḥ avindāthām avinddhvam
Thirdavintta avindātām avindata


PassiveSingularDualPlural
Firstavidye avidyāvahi avidyāmahi
Secondavidyathāḥ avidyethām avidyadhvam
Thirdavidyata avidyetām avidyanta


Optative

ActiveSingularDualPlural
Firstvindyām vindyāva vindyāma
Secondvindyāḥ vindyātam vindyāta
Thirdvindyāt vindyātām vindyuḥ


MiddleSingularDualPlural
Firstvindīya vindīvahi vindīmahi
Secondvindīthāḥ vindīyāthām vindīdhvam
Thirdvindīta vindīyātām vindīran


PassiveSingularDualPlural
Firstvidyeya vidyevahi vidyemahi
Secondvidyethāḥ vidyeyāthām vidyedhvam
Thirdvidyeta vidyeyātām vidyeran


Imperative

ActiveSingularDualPlural
Firstvinadāni vinadāva vinadāma
Secondvinddhi vinttam vintta
Thirdvinattu vinttām vindantu


MiddleSingularDualPlural
Firstvinadai vinadāvahai vinadāmahai
Secondvintsva vindāthām vinddhvam
Thirdvinttām vindātām vindatām


PassiveSingularDualPlural
Firstvidyai vidyāvahai vidyāmahai
Secondvidyasva vidyethām vidyadhvam
Thirdvidyatām vidyetām vidyantām


Future

ActiveSingularDualPlural
Firstvediṣyāmi vediṣyāvaḥ vediṣyāmaḥ
Secondvediṣyasi vediṣyathaḥ vediṣyatha
Thirdvediṣyati vediṣyataḥ vediṣyanti


MiddleSingularDualPlural
Firstvediṣye vediṣyāvahe vediṣyāmahe
Secondvediṣyase vediṣyethe vediṣyadhve
Thirdvediṣyate vediṣyete vediṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstveditāsmi veditāsvaḥ veditāsmaḥ
Secondveditāsi veditāsthaḥ veditāstha
Thirdveditā veditārau veditāraḥ


Perfect

ActiveSingularDualPlural
Firstviveda vividiva vividima
Secondviveditha vividathuḥ vivida
Thirdviveda vividatuḥ vividuḥ


MiddleSingularDualPlural
Firstvivide vividivahe vividimahe
Secondvividiṣe vividāthe vivididhve
Thirdvivide vividāte vividire


Benedictive

ActiveSingularDualPlural
Firstvidyāsam vidyāsva vidyāsma
Secondvidyāḥ vidyāstam vidyāsta
Thirdvidyāt vidyāstām vidyāsuḥ

Participles

Past Passive Participle
vitta m. n. vittā f.

Past Active Participle
vittavat m. n. vittavatī f.

Present Active Participle
vindat m. n. vindatī f.

Present Middle Participle
vindāna m. n. vindānā f.

Present Passive Participle
vidyamāna m. n. vidyamānā f.

Future Active Participle
vediṣyat m. n. vediṣyantī f.

Future Middle Participle
vediṣyamāṇa m. n. vediṣyamāṇā f.

Future Passive Participle
veditavya m. n. veditavyā f.

Future Passive Participle
vedya m. n. vedyā f.

Future Passive Participle
vedanīya m. n. vedanīyā f.

Perfect Active Participle
vividvas m. n. vividuṣī f.

Perfect Middle Participle
vividāna m. n. vividānā f.

Indeclinable forms

Infinitive
veditum

Absolutive
vittvā

Absolutive
-vidya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria