Declension table of ?vediṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevediṣyamāṇā vediṣyamāṇe vediṣyamāṇāḥ
Vocativevediṣyamāṇe vediṣyamāṇe vediṣyamāṇāḥ
Accusativevediṣyamāṇām vediṣyamāṇe vediṣyamāṇāḥ
Instrumentalvediṣyamāṇayā vediṣyamāṇābhyām vediṣyamāṇābhiḥ
Dativevediṣyamāṇāyai vediṣyamāṇābhyām vediṣyamāṇābhyaḥ
Ablativevediṣyamāṇāyāḥ vediṣyamāṇābhyām vediṣyamāṇābhyaḥ
Genitivevediṣyamāṇāyāḥ vediṣyamāṇayoḥ vediṣyamāṇānām
Locativevediṣyamāṇāyām vediṣyamāṇayoḥ vediṣyamāṇāsu

Adverb -vediṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria