Declension table of ?vediṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevediṣyamāṇaḥ vediṣyamāṇau vediṣyamāṇāḥ
Vocativevediṣyamāṇa vediṣyamāṇau vediṣyamāṇāḥ
Accusativevediṣyamāṇam vediṣyamāṇau vediṣyamāṇān
Instrumentalvediṣyamāṇena vediṣyamāṇābhyām vediṣyamāṇaiḥ vediṣyamāṇebhiḥ
Dativevediṣyamāṇāya vediṣyamāṇābhyām vediṣyamāṇebhyaḥ
Ablativevediṣyamāṇāt vediṣyamāṇābhyām vediṣyamāṇebhyaḥ
Genitivevediṣyamāṇasya vediṣyamāṇayoḥ vediṣyamāṇānām
Locativevediṣyamāṇe vediṣyamāṇayoḥ vediṣyamāṇeṣu

Compound vediṣyamāṇa -

Adverb -vediṣyamāṇam -vediṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria