Declension table of ?vindatī

Deva

FeminineSingularDualPlural
Nominativevindatī vindatyau vindatyaḥ
Vocativevindati vindatyau vindatyaḥ
Accusativevindatīm vindatyau vindatīḥ
Instrumentalvindatyā vindatībhyām vindatībhiḥ
Dativevindatyai vindatībhyām vindatībhyaḥ
Ablativevindatyāḥ vindatībhyām vindatībhyaḥ
Genitivevindatyāḥ vindatyoḥ vindatīnām
Locativevindatyām vindatyoḥ vindatīṣu

Compound vindati - vindatī -

Adverb -vindati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria