Conjugation tables of tyaj_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttyajāmi tyajāvaḥ tyajāmaḥ
Secondtyajasi tyajathaḥ tyajatha
Thirdtyajati tyajataḥ tyajanti


PassiveSingularDualPlural
Firsttyajye tyajyāvahe tyajyāmahe
Secondtyajyase tyajyethe tyajyadhve
Thirdtyajyate tyajyete tyajyante


Imperfect

ActiveSingularDualPlural
Firstatyajam atyajāva atyajāma
Secondatyajaḥ atyajatam atyajata
Thirdatyajat atyajatām atyajan


PassiveSingularDualPlural
Firstatyajye atyajyāvahi atyajyāmahi
Secondatyajyathāḥ atyajyethām atyajyadhvam
Thirdatyajyata atyajyetām atyajyanta


Optative

ActiveSingularDualPlural
Firsttyajeyam tyajeva tyajema
Secondtyajeḥ tyajetam tyajeta
Thirdtyajet tyajetām tyajeyuḥ


PassiveSingularDualPlural
Firsttyajyeya tyajyevahi tyajyemahi
Secondtyajyethāḥ tyajyeyāthām tyajyedhvam
Thirdtyajyeta tyajyeyātām tyajyeran


Imperative

ActiveSingularDualPlural
Firsttyajāni tyajāva tyajāma
Secondtyaja tyajatam tyajata
Thirdtyajatu tyajatām tyajantu


PassiveSingularDualPlural
Firsttyajyai tyajyāvahai tyajyāmahai
Secondtyajyasva tyajyethām tyajyadhvam
Thirdtyajyatām tyajyetām tyajyantām


Future

ActiveSingularDualPlural
Firsttyajiṣyāmi tyakṣyāmi tyajiṣyāvaḥ tyakṣyāvaḥ tyajiṣyāmaḥ tyakṣyāmaḥ
Secondtyajiṣyasi tyakṣyasi tyajiṣyathaḥ tyakṣyathaḥ tyajiṣyatha tyakṣyatha
Thirdtyajiṣyati tyakṣyati tyajiṣyataḥ tyakṣyataḥ tyajiṣyanti tyakṣyanti


Conditional

ActiveSingularDualPlural
Firstatyajiṣyam atyakṣyam atyajiṣyāva atyakṣyāva atyajiṣyāma atyakṣyāma
Secondatyajiṣyaḥ atyakṣyaḥ atyajiṣyatam atyakṣyatam atyajiṣyata atyakṣyata
Thirdatyajiṣyat atyakṣyat atyajiṣyatām atyakṣyatām atyajiṣyan atyakṣyan


Periphrastic Future

ActiveSingularDualPlural
Firsttyajitāsmi tyaktāsmi tyajitāsvaḥ tyaktāsvaḥ tyajitāsmaḥ tyaktāsmaḥ
Secondtyajitāsi tyaktāsi tyajitāsthaḥ tyaktāsthaḥ tyajitāstha tyaktāstha
Thirdtyajitā tyaktā tyajitārau tyaktārau tyajitāraḥ tyaktāraḥ


Perfect

ActiveSingularDualPlural
Firsttatyāja tatyaja tatyajiva tatyajima
Secondtatyajitha tatyajathuḥ tatyaja
Thirdtatyāja tatyajatuḥ tatyajuḥ


Aorist

ActiveSingularDualPlural
Firstatyākṣam atyākṣva atyākṣma
Secondatyākṣīḥ atyāktam atyākta
Thirdatyākṣīt atyāktām atyākṣuḥ


MiddleSingularDualPlural
Firstatyakṣi atyakṣvahi atyakṣmahi
Secondatyakthāḥ atyakṣāthām atyagdhvam
Thirdatyakta atyakṣātām atyakṣata


Injunctive

ActiveSingularDualPlural
Firsttyākṣam tyākṣva tyākṣma
Secondtyākṣīḥ tyāktam tyākta
Thirdtyākṣīt tyāktām tyākṣuḥ


MiddleSingularDualPlural
Firsttyakṣi tyakṣvahi tyakṣmahi
Secondtyakthāḥ tyakṣāthām tyagdhvam
Thirdtyakta tyakṣātām tyakṣata


Benedictive

ActiveSingularDualPlural
Firsttyajyāsam tyajyāsva tyajyāsma
Secondtyajyāḥ tyajyāstam tyajyāsta
Thirdtyajyāt tyajyāstām tyajyāsuḥ

Participles

Past Passive Participle
tyakta m. n. tyaktā f.

Past Active Participle
tyaktavat m. n. tyaktavatī f.

Present Active Participle
tyajat m. n. tyajantī f.

Present Passive Participle
tyajyamāna m. n. tyajyamānā f.

Future Active Participle
tyakṣyat m. n. tyakṣyantī f.

Future Active Participle
tyajiṣyat m. n. tyajiṣyantī f.

Future Passive Participle
tyaktavya m. n. tyaktavyā f.

Future Passive Participle
tyajitavya m. n. tyajitavyā f.

Future Passive Participle
tyājya m. n. tyājyā f.

Future Passive Participle
tyajanīya m. n. tyajanīyā f.

Future Passive Participle
tyajya m. n. tyajyā f.

Perfect Active Participle
tatyajvas m. n. tatyajuṣī f.

Indeclinable forms

Infinitive
tyajitum

Infinitive
tyaktum

Absolutive
tyaktvā

Absolutive
-tyajya

Causative Conjugation

Present

ActiveSingularDualPlural
Firsttyājayāmi tyājayāvaḥ tyājayāmaḥ
Secondtyājayasi tyājayathaḥ tyājayatha
Thirdtyājayati tyājayataḥ tyājayanti


MiddleSingularDualPlural
Firsttyājaye tyājayāvahe tyājayāmahe
Secondtyājayase tyājayethe tyājayadhve
Thirdtyājayate tyājayete tyājayante


PassiveSingularDualPlural
Firsttyājye tyājyāvahe tyājyāmahe
Secondtyājyase tyājyethe tyājyadhve
Thirdtyājyate tyājyete tyājyante


Imperfect

ActiveSingularDualPlural
Firstatyājayam atyājayāva atyājayāma
Secondatyājayaḥ atyājayatam atyājayata
Thirdatyājayat atyājayatām atyājayan


MiddleSingularDualPlural
Firstatyājaye atyājayāvahi atyājayāmahi
Secondatyājayathāḥ atyājayethām atyājayadhvam
Thirdatyājayata atyājayetām atyājayanta


PassiveSingularDualPlural
Firstatyājye atyājyāvahi atyājyāmahi
Secondatyājyathāḥ atyājyethām atyājyadhvam
Thirdatyājyata atyājyetām atyājyanta


Optative

ActiveSingularDualPlural
Firsttyājayeyam tyājayeva tyājayema
Secondtyājayeḥ tyājayetam tyājayeta
Thirdtyājayet tyājayetām tyājayeyuḥ


MiddleSingularDualPlural
Firsttyājayeya tyājayevahi tyājayemahi
Secondtyājayethāḥ tyājayeyāthām tyājayedhvam
Thirdtyājayeta tyājayeyātām tyājayeran


PassiveSingularDualPlural
Firsttyājyeya tyājyevahi tyājyemahi
Secondtyājyethāḥ tyājyeyāthām tyājyedhvam
Thirdtyājyeta tyājyeyātām tyājyeran


Imperative

ActiveSingularDualPlural
Firsttyājayāni tyājayāva tyājayāma
Secondtyājaya tyājayatam tyājayata
Thirdtyājayatu tyājayatām tyājayantu


MiddleSingularDualPlural
Firsttyājayai tyājayāvahai tyājayāmahai
Secondtyājayasva tyājayethām tyājayadhvam
Thirdtyājayatām tyājayetām tyājayantām


PassiveSingularDualPlural
Firsttyājyai tyājyāvahai tyājyāmahai
Secondtyājyasva tyājyethām tyājyadhvam
Thirdtyājyatām tyājyetām tyājyantām


Future

ActiveSingularDualPlural
Firsttyājayiṣyāmi tyājayiṣyāvaḥ tyājayiṣyāmaḥ
Secondtyājayiṣyasi tyājayiṣyathaḥ tyājayiṣyatha
Thirdtyājayiṣyati tyājayiṣyataḥ tyājayiṣyanti


MiddleSingularDualPlural
Firsttyājayiṣye tyājayiṣyāvahe tyājayiṣyāmahe
Secondtyājayiṣyase tyājayiṣyethe tyājayiṣyadhve
Thirdtyājayiṣyate tyājayiṣyete tyājayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttyājayitāsmi tyājayitāsvaḥ tyājayitāsmaḥ
Secondtyājayitāsi tyājayitāsthaḥ tyājayitāstha
Thirdtyājayitā tyājayitārau tyājayitāraḥ

Participles

Past Passive Participle
tyājita m. n. tyājitā f.

Past Active Participle
tyājitavat m. n. tyājitavatī f.

Present Active Participle
tyājayat m. n. tyājayantī f.

Present Middle Participle
tyājayamāna m. n. tyājayamānā f.

Present Passive Participle
tyājyamāna m. n. tyājyamānā f.

Future Active Participle
tyājayiṣyat m. n. tyājayiṣyantī f.

Future Middle Participle
tyājayiṣyamāṇa m. n. tyājayiṣyamāṇā f.

Future Passive Participle
tyājya m. n. tyājyā f.

Future Passive Participle
tyājanīya m. n. tyājanīyā f.

Future Passive Participle
tyājayitavya m. n. tyājayitavyā f.

Indeclinable forms

Infinitive
tyājayitum

Absolutive
tyājayitvā

Absolutive
-tyājya

Periphrastic Perfect
tyājayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria