Declension table of ?tyājyamāna

Deva

NeuterSingularDualPlural
Nominativetyājyamānam tyājyamāne tyājyamānāni
Vocativetyājyamāna tyājyamāne tyājyamānāni
Accusativetyājyamānam tyājyamāne tyājyamānāni
Instrumentaltyājyamānena tyājyamānābhyām tyājyamānaiḥ
Dativetyājyamānāya tyājyamānābhyām tyājyamānebhyaḥ
Ablativetyājyamānāt tyājyamānābhyām tyājyamānebhyaḥ
Genitivetyājyamānasya tyājyamānayoḥ tyājyamānānām
Locativetyājyamāne tyājyamānayoḥ tyājyamāneṣu

Compound tyājyamāna -

Adverb -tyājyamānam -tyājyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria