Declension table of ?tatyajvas

Deva

MasculineSingularDualPlural
Nominativetatyajvān tatyajvāṃsau tatyajvāṃsaḥ
Vocativetatyajvan tatyajvāṃsau tatyajvāṃsaḥ
Accusativetatyajvāṃsam tatyajvāṃsau tatyajuṣaḥ
Instrumentaltatyajuṣā tatyajvadbhyām tatyajvadbhiḥ
Dativetatyajuṣe tatyajvadbhyām tatyajvadbhyaḥ
Ablativetatyajuṣaḥ tatyajvadbhyām tatyajvadbhyaḥ
Genitivetatyajuṣaḥ tatyajuṣoḥ tatyajuṣām
Locativetatyajuṣi tatyajuṣoḥ tatyajvatsu

Compound tatyajvat -

Adverb -tatyajvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria