Conjugation tables of ?tim

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttimyāmi timyāvaḥ timyāmaḥ
Secondtimyasi timyathaḥ timyatha
Thirdtimyati timyataḥ timyanti


MiddleSingularDualPlural
Firsttimye timyāvahe timyāmahe
Secondtimyase timyethe timyadhve
Thirdtimyate timyete timyante


PassiveSingularDualPlural
Firsttimye timyāvahe timyāmahe
Secondtimyase timyethe timyadhve
Thirdtimyate timyete timyante


Imperfect

ActiveSingularDualPlural
Firstatimyam atimyāva atimyāma
Secondatimyaḥ atimyatam atimyata
Thirdatimyat atimyatām atimyan


MiddleSingularDualPlural
Firstatimye atimyāvahi atimyāmahi
Secondatimyathāḥ atimyethām atimyadhvam
Thirdatimyata atimyetām atimyanta


PassiveSingularDualPlural
Firstatimye atimyāvahi atimyāmahi
Secondatimyathāḥ atimyethām atimyadhvam
Thirdatimyata atimyetām atimyanta


Optative

ActiveSingularDualPlural
Firsttimyeyam timyeva timyema
Secondtimyeḥ timyetam timyeta
Thirdtimyet timyetām timyeyuḥ


MiddleSingularDualPlural
Firsttimyeya timyevahi timyemahi
Secondtimyethāḥ timyeyāthām timyedhvam
Thirdtimyeta timyeyātām timyeran


PassiveSingularDualPlural
Firsttimyeya timyevahi timyemahi
Secondtimyethāḥ timyeyāthām timyedhvam
Thirdtimyeta timyeyātām timyeran


Imperative

ActiveSingularDualPlural
Firsttimyāni timyāva timyāma
Secondtimya timyatam timyata
Thirdtimyatu timyatām timyantu


MiddleSingularDualPlural
Firsttimyai timyāvahai timyāmahai
Secondtimyasva timyethām timyadhvam
Thirdtimyatām timyetām timyantām


PassiveSingularDualPlural
Firsttimyai timyāvahai timyāmahai
Secondtimyasva timyethām timyadhvam
Thirdtimyatām timyetām timyantām


Future

ActiveSingularDualPlural
Firsttemiṣyāmi temiṣyāvaḥ temiṣyāmaḥ
Secondtemiṣyasi temiṣyathaḥ temiṣyatha
Thirdtemiṣyati temiṣyataḥ temiṣyanti


MiddleSingularDualPlural
Firsttemiṣye temiṣyāvahe temiṣyāmahe
Secondtemiṣyase temiṣyethe temiṣyadhve
Thirdtemiṣyate temiṣyete temiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttemitāsmi temitāsvaḥ temitāsmaḥ
Secondtemitāsi temitāsthaḥ temitāstha
Thirdtemitā temitārau temitāraḥ


Perfect

ActiveSingularDualPlural
Firsttitema titimiva titimima
Secondtitemitha titimathuḥ titima
Thirdtitema titimatuḥ titimuḥ


MiddleSingularDualPlural
Firsttitime titimivahe titimimahe
Secondtitimiṣe titimāthe titimidhve
Thirdtitime titimāte titimire


Benedictive

ActiveSingularDualPlural
Firsttimyāsam timyāsva timyāsma
Secondtimyāḥ timyāstam timyāsta
Thirdtimyāt timyāstām timyāsuḥ

Participles

Past Passive Participle
tinta m. n. tintā f.

Past Active Participle
tintavat m. n. tintavatī f.

Present Active Participle
timyat m. n. timyantī f.

Present Middle Participle
timyamāna m. n. timyamānā f.

Present Passive Participle
timyamāna m. n. timyamānā f.

Future Active Participle
temiṣyat m. n. temiṣyantī f.

Future Middle Participle
temiṣyamāṇa m. n. temiṣyamāṇā f.

Future Passive Participle
temitavya m. n. temitavyā f.

Future Passive Participle
temya m. n. temyā f.

Future Passive Participle
temanīya m. n. temanīyā f.

Perfect Active Participle
titinvas m. n. titimuṣī f.

Perfect Middle Participle
titimāna m. n. titimānā f.

Indeclinable forms

Infinitive
temitum

Absolutive
tintvā

Absolutive
-timya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria