Declension table of ?temiṣyantī

Deva

FeminineSingularDualPlural
Nominativetemiṣyantī temiṣyantyau temiṣyantyaḥ
Vocativetemiṣyanti temiṣyantyau temiṣyantyaḥ
Accusativetemiṣyantīm temiṣyantyau temiṣyantīḥ
Instrumentaltemiṣyantyā temiṣyantībhyām temiṣyantībhiḥ
Dativetemiṣyantyai temiṣyantībhyām temiṣyantībhyaḥ
Ablativetemiṣyantyāḥ temiṣyantībhyām temiṣyantībhyaḥ
Genitivetemiṣyantyāḥ temiṣyantyoḥ temiṣyantīnām
Locativetemiṣyantyām temiṣyantyoḥ temiṣyantīṣu

Compound temiṣyanti - temiṣyantī -

Adverb -temiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria