Declension table of ?timyamāna

Deva

NeuterSingularDualPlural
Nominativetimyamānam timyamāne timyamānāni
Vocativetimyamāna timyamāne timyamānāni
Accusativetimyamānam timyamāne timyamānāni
Instrumentaltimyamānena timyamānābhyām timyamānaiḥ
Dativetimyamānāya timyamānābhyām timyamānebhyaḥ
Ablativetimyamānāt timyamānābhyām timyamānebhyaḥ
Genitivetimyamānasya timyamānayoḥ timyamānānām
Locativetimyamāne timyamānayoḥ timyamāneṣu

Compound timyamāna -

Adverb -timyamānam -timyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria