Declension table of ?temiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativetemiṣyamāṇam temiṣyamāṇe temiṣyamāṇāni
Vocativetemiṣyamāṇa temiṣyamāṇe temiṣyamāṇāni
Accusativetemiṣyamāṇam temiṣyamāṇe temiṣyamāṇāni
Instrumentaltemiṣyamāṇena temiṣyamāṇābhyām temiṣyamāṇaiḥ
Dativetemiṣyamāṇāya temiṣyamāṇābhyām temiṣyamāṇebhyaḥ
Ablativetemiṣyamāṇāt temiṣyamāṇābhyām temiṣyamāṇebhyaḥ
Genitivetemiṣyamāṇasya temiṣyamāṇayoḥ temiṣyamāṇānām
Locativetemiṣyamāṇe temiṣyamāṇayoḥ temiṣyamāṇeṣu

Compound temiṣyamāṇa -

Adverb -temiṣyamāṇam -temiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria