Conjugation tables of ?tas

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttasyāmi tasyāvaḥ tasyāmaḥ
Secondtasyasi tasyathaḥ tasyatha
Thirdtasyati tasyataḥ tasyanti


MiddleSingularDualPlural
Firsttasye tasyāvahe tasyāmahe
Secondtasyase tasyethe tasyadhve
Thirdtasyate tasyete tasyante


PassiveSingularDualPlural
Firsttasye tasyāvahe tasyāmahe
Secondtasyase tasyethe tasyadhve
Thirdtasyate tasyete tasyante


Imperfect

ActiveSingularDualPlural
Firstatasyam atasyāva atasyāma
Secondatasyaḥ atasyatam atasyata
Thirdatasyat atasyatām atasyan


MiddleSingularDualPlural
Firstatasye atasyāvahi atasyāmahi
Secondatasyathāḥ atasyethām atasyadhvam
Thirdatasyata atasyetām atasyanta


PassiveSingularDualPlural
Firstatasye atasyāvahi atasyāmahi
Secondatasyathāḥ atasyethām atasyadhvam
Thirdatasyata atasyetām atasyanta


Optative

ActiveSingularDualPlural
Firsttasyeyam tasyeva tasyema
Secondtasyeḥ tasyetam tasyeta
Thirdtasyet tasyetām tasyeyuḥ


MiddleSingularDualPlural
Firsttasyeya tasyevahi tasyemahi
Secondtasyethāḥ tasyeyāthām tasyedhvam
Thirdtasyeta tasyeyātām tasyeran


PassiveSingularDualPlural
Firsttasyeya tasyevahi tasyemahi
Secondtasyethāḥ tasyeyāthām tasyedhvam
Thirdtasyeta tasyeyātām tasyeran


Imperative

ActiveSingularDualPlural
Firsttasyāni tasyāva tasyāma
Secondtasya tasyatam tasyata
Thirdtasyatu tasyatām tasyantu


MiddleSingularDualPlural
Firsttasyai tasyāvahai tasyāmahai
Secondtasyasva tasyethām tasyadhvam
Thirdtasyatām tasyetām tasyantām


PassiveSingularDualPlural
Firsttasyai tasyāvahai tasyāmahai
Secondtasyasva tasyethām tasyadhvam
Thirdtasyatām tasyetām tasyantām


Future

ActiveSingularDualPlural
Firsttasiṣyāmi tasiṣyāvaḥ tasiṣyāmaḥ
Secondtasiṣyasi tasiṣyathaḥ tasiṣyatha
Thirdtasiṣyati tasiṣyataḥ tasiṣyanti


MiddleSingularDualPlural
Firsttasiṣye tasiṣyāvahe tasiṣyāmahe
Secondtasiṣyase tasiṣyethe tasiṣyadhve
Thirdtasiṣyate tasiṣyete tasiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttasitāsmi tasitāsvaḥ tasitāsmaḥ
Secondtasitāsi tasitāsthaḥ tasitāstha
Thirdtasitā tasitārau tasitāraḥ


Perfect

ActiveSingularDualPlural
Firsttatāsa tatasa tesiva tesima
Secondtesitha tatastha tesathuḥ tesa
Thirdtatāsa tesatuḥ tesuḥ


MiddleSingularDualPlural
Firsttese tesivahe tesimahe
Secondtesiṣe tesāthe tesidhve
Thirdtese tesāte tesire


Benedictive

ActiveSingularDualPlural
Firsttasyāsam tasyāsva tasyāsma
Secondtasyāḥ tasyāstam tasyāsta
Thirdtasyāt tasyāstām tasyāsuḥ

Participles

Past Passive Participle
tasta m. n. tastā f.

Past Active Participle
tastavat m. n. tastavatī f.

Present Active Participle
tasyat m. n. tasyantī f.

Present Middle Participle
tasyamāna m. n. tasyamānā f.

Present Passive Participle
tasyamāna m. n. tasyamānā f.

Future Active Participle
tasiṣyat m. n. tasiṣyantī f.

Future Middle Participle
tasiṣyamāṇa m. n. tasiṣyamāṇā f.

Future Passive Participle
tasitavya m. n. tasitavyā f.

Future Passive Participle
tāsya m. n. tāsyā f.

Future Passive Participle
tasanīya m. n. tasanīyā f.

Perfect Active Participle
tesivas m. n. tesuṣī f.

Perfect Middle Participle
tesāna m. n. tesānā f.

Indeclinable forms

Infinitive
tasitum

Absolutive
tastvā

Absolutive
-tasya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria