तिङन्तावली ?तस्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमतस्यति तस्यतः तस्यन्ति
मध्यमतस्यसि तस्यथः तस्यथ
उत्तमतस्यामि तस्यावः तस्यामः


आत्मनेपदेएकद्विबहु
प्रथमतस्यते तस्येते तस्यन्ते
मध्यमतस्यसे तस्येथे तस्यध्वे
उत्तमतस्ये तस्यावहे तस्यामहे


कर्मणिएकद्विबहु
प्रथमतस्यते तस्येते तस्यन्ते
मध्यमतस्यसे तस्येथे तस्यध्वे
उत्तमतस्ये तस्यावहे तस्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअतस्यत् अतस्यताम् अतस्यन्
मध्यमअतस्यः अतस्यतम् अतस्यत
उत्तमअतस्यम् अतस्याव अतस्याम


आत्मनेपदेएकद्विबहु
प्रथमअतस्यत अतस्येताम् अतस्यन्त
मध्यमअतस्यथाः अतस्येथाम् अतस्यध्वम्
उत्तमअतस्ये अतस्यावहि अतस्यामहि


कर्मणिएकद्विबहु
प्रथमअतस्यत अतस्येताम् अतस्यन्त
मध्यमअतस्यथाः अतस्येथाम् अतस्यध्वम्
उत्तमअतस्ये अतस्यावहि अतस्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमतस्येत् तस्येताम् तस्येयुः
मध्यमतस्येः तस्येतम् तस्येत
उत्तमतस्येयम् तस्येव तस्येम


आत्मनेपदेएकद्विबहु
प्रथमतस्येत तस्येयाताम् तस्येरन्
मध्यमतस्येथाः तस्येयाथाम् तस्येध्वम्
उत्तमतस्येय तस्येवहि तस्येमहि


कर्मणिएकद्विबहु
प्रथमतस्येत तस्येयाताम् तस्येरन्
मध्यमतस्येथाः तस्येयाथाम् तस्येध्वम्
उत्तमतस्येय तस्येवहि तस्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमतस्यतु तस्यताम् तस्यन्तु
मध्यमतस्य तस्यतम् तस्यत
उत्तमतस्यानि तस्याव तस्याम


आत्मनेपदेएकद्विबहु
प्रथमतस्यताम् तस्येताम् तस्यन्ताम्
मध्यमतस्यस्व तस्येथाम् तस्यध्वम्
उत्तमतस्यै तस्यावहै तस्यामहै


कर्मणिएकद्विबहु
प्रथमतस्यताम् तस्येताम् तस्यन्ताम्
मध्यमतस्यस्व तस्येथाम् तस्यध्वम्
उत्तमतस्यै तस्यावहै तस्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमतसिष्यति तसिष्यतः तसिष्यन्ति
मध्यमतसिष्यसि तसिष्यथः तसिष्यथ
उत्तमतसिष्यामि तसिष्यावः तसिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमतसिष्यते तसिष्येते तसिष्यन्ते
मध्यमतसिष्यसे तसिष्येथे तसिष्यध्वे
उत्तमतसिष्ये तसिष्यावहे तसिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमतसिता तसितारौ तसितारः
मध्यमतसितासि तसितास्थः तसितास्थ
उत्तमतसितास्मि तसितास्वः तसितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमततास तेसतुः तेसुः
मध्यमतेसिथ ततस्थ तेसथुः तेस
उत्तमततास ततस तेसिव तेसिम


आत्मनेपदेएकद्विबहु
प्रथमतेसे तेसाते तेसिरे
मध्यमतेसिषे तेसाथे तेसिध्वे
उत्तमतेसे तेसिवहे तेसिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमतस्यात् तस्यास्ताम् तस्यासुः
मध्यमतस्याः तस्यास्तम् तस्यास्त
उत्तमतस्यासम् तस्यास्व तस्यास्म

कृदन्त

क्त
तस्त m. n. तस्ता f.

क्तवतु
तस्तवत् m. n. तस्तवती f.

शतृ
तस्यत् m. n. तस्यन्ती f.

शानच्
तस्यमान m. n. तस्यमाना f.

शानच् कर्मणि
तस्यमान m. n. तस्यमाना f.

लुडादेश पर
तसिष्यत् m. n. तसिष्यन्ती f.

लुडादेश आत्म
तसिष्यमाण m. n. तसिष्यमाणा f.

तव्य
तसितव्य m. n. तसितव्या f.

यत्
तास्य m. n. तास्या f.

अनीयर्
तसनीय m. n. तसनीया f.

लिडादेश पर
तेसिवस् m. n. तेसुषी f.

लिडादेश आत्म
तेसान m. n. तेसाना f.

अव्यय

तुमुन्
तसितुम्

क्त्वा
तस्त्वा

ल्यप्
॰तस्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria