तिङन्तावली ?तस्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तस्यति
तस्यतः
तस्यन्ति
मध्यम
तस्यसि
तस्यथः
तस्यथ
उत्तम
तस्यामि
तस्यावः
तस्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
तस्यते
तस्येते
तस्यन्ते
मध्यम
तस्यसे
तस्येथे
तस्यध्वे
उत्तम
तस्ये
तस्यावहे
तस्यामहे
कर्मणि
एक
द्वि
बहु
प्रथम
तस्यते
तस्येते
तस्यन्ते
मध्यम
तस्यसे
तस्येथे
तस्यध्वे
उत्तम
तस्ये
तस्यावहे
तस्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अतस्यत्
अतस्यताम्
अतस्यन्
मध्यम
अतस्यः
अतस्यतम्
अतस्यत
उत्तम
अतस्यम्
अतस्याव
अतस्याम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अतस्यत
अतस्येताम्
अतस्यन्त
मध्यम
अतस्यथाः
अतस्येथाम्
अतस्यध्वम्
उत्तम
अतस्ये
अतस्यावहि
अतस्यामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अतस्यत
अतस्येताम्
अतस्यन्त
मध्यम
अतस्यथाः
अतस्येथाम्
अतस्यध्वम्
उत्तम
अतस्ये
अतस्यावहि
अतस्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तस्येत्
तस्येताम्
तस्येयुः
मध्यम
तस्येः
तस्येतम्
तस्येत
उत्तम
तस्येयम्
तस्येव
तस्येम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
तस्येत
तस्येयाताम्
तस्येरन्
मध्यम
तस्येथाः
तस्येयाथाम्
तस्येध्वम्
उत्तम
तस्येय
तस्येवहि
तस्येमहि
कर्मणि
एक
द्वि
बहु
प्रथम
तस्येत
तस्येयाताम्
तस्येरन्
मध्यम
तस्येथाः
तस्येयाथाम्
तस्येध्वम्
उत्तम
तस्येय
तस्येवहि
तस्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तस्यतु
तस्यताम्
तस्यन्तु
मध्यम
तस्य
तस्यतम्
तस्यत
उत्तम
तस्यानि
तस्याव
तस्याम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
तस्यताम्
तस्येताम्
तस्यन्ताम्
मध्यम
तस्यस्व
तस्येथाम्
तस्यध्वम्
उत्तम
तस्यै
तस्यावहै
तस्यामहै
कर्मणि
एक
द्वि
बहु
प्रथम
तस्यताम्
तस्येताम्
तस्यन्ताम्
मध्यम
तस्यस्व
तस्येथाम्
तस्यध्वम्
उत्तम
तस्यै
तस्यावहै
तस्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तसिष्यति
तसिष्यतः
तसिष्यन्ति
मध्यम
तसिष्यसि
तसिष्यथः
तसिष्यथ
उत्तम
तसिष्यामि
तसिष्यावः
तसिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
तसिष्यते
तसिष्येते
तसिष्यन्ते
मध्यम
तसिष्यसे
तसिष्येथे
तसिष्यध्वे
उत्तम
तसिष्ये
तसिष्यावहे
तसिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तसिता
तसितारौ
तसितारः
मध्यम
तसितासि
तसितास्थः
तसितास्थ
उत्तम
तसितास्मि
तसितास्वः
तसितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ततास
तेसतुः
तेसुः
मध्यम
तेसिथ
ततस्थ
तेसथुः
तेस
उत्तम
ततास
ततस
तेसिव
तेसिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
तेसे
तेसाते
तेसिरे
मध्यम
तेसिषे
तेसाथे
तेसिध्वे
उत्तम
तेसे
तेसिवहे
तेसिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तस्यात्
तस्यास्ताम्
तस्यासुः
मध्यम
तस्याः
तस्यास्तम्
तस्यास्त
उत्तम
तस्यासम्
तस्यास्व
तस्यास्म
कृदन्त
क्त
तस्त
m.
n.
तस्ता
f.
क्तवतु
तस्तवत्
m.
n.
तस्तवती
f.
शतृ
तस्यत्
m.
n.
तस्यन्ती
f.
शानच्
तस्यमान
m.
n.
तस्यमाना
f.
शानच् कर्मणि
तस्यमान
m.
n.
तस्यमाना
f.
लुडादेश पर
तसिष्यत्
m.
n.
तसिष्यन्ती
f.
लुडादेश आत्म
तसिष्यमाण
m.
n.
तसिष्यमाणा
f.
तव्य
तसितव्य
m.
n.
तसितव्या
f.
यत्
तास्य
m.
n.
तास्या
f.
अनीयर्
तसनीय
m.
n.
तसनीया
f.
लिडादेश पर
तेसिवस्
m.
n.
तेसुषी
f.
लिडादेश आत्म
तेसान
m.
n.
तेसाना
f.
अव्यय
तुमुन्
तसितुम्
क्त्वा
तस्त्वा
ल्यप्
॰तस्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024