Declension table of ?tasitavya

Deva

NeuterSingularDualPlural
Nominativetasitavyam tasitavye tasitavyāni
Vocativetasitavya tasitavye tasitavyāni
Accusativetasitavyam tasitavye tasitavyāni
Instrumentaltasitavyena tasitavyābhyām tasitavyaiḥ
Dativetasitavyāya tasitavyābhyām tasitavyebhyaḥ
Ablativetasitavyāt tasitavyābhyām tasitavyebhyaḥ
Genitivetasitavyasya tasitavyayoḥ tasitavyānām
Locativetasitavye tasitavyayoḥ tasitavyeṣu

Compound tasitavya -

Adverb -tasitavyam -tasitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria