Declension table of ?tasiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativetasiṣyamāṇā tasiṣyamāṇe tasiṣyamāṇāḥ
Vocativetasiṣyamāṇe tasiṣyamāṇe tasiṣyamāṇāḥ
Accusativetasiṣyamāṇām tasiṣyamāṇe tasiṣyamāṇāḥ
Instrumentaltasiṣyamāṇayā tasiṣyamāṇābhyām tasiṣyamāṇābhiḥ
Dativetasiṣyamāṇāyai tasiṣyamāṇābhyām tasiṣyamāṇābhyaḥ
Ablativetasiṣyamāṇāyāḥ tasiṣyamāṇābhyām tasiṣyamāṇābhyaḥ
Genitivetasiṣyamāṇāyāḥ tasiṣyamāṇayoḥ tasiṣyamāṇānām
Locativetasiṣyamāṇāyām tasiṣyamāṇayoḥ tasiṣyamāṇāsu

Adverb -tasiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria