Conjugation tables of styā

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firststyai styāvahe styāmahe
Secondstyāse styaithe styādhve
Thirdstyāte styaite styānte


PassiveSingularDualPlural
Firststīye stīyāvahe stīyāmahe
Secondstīyase stīyethe stīyadhve
Thirdstīyate stīyete stīyante


Imperfect

MiddleSingularDualPlural
Firstastyai astyāvahi astyāmahi
Secondastyāthāḥ astyaithām astyādhvam
Thirdastyāta astyaitām astyānta


PassiveSingularDualPlural
Firstastīye astīyāvahi astīyāmahi
Secondastīyathāḥ astīyethām astīyadhvam
Thirdastīyata astīyetām astīyanta


Optative

MiddleSingularDualPlural
Firststyaiya styaivahi styaimahi
Secondstyaithāḥ styaiyāthām styaidhvam
Thirdstyaita styaiyātām styairan


PassiveSingularDualPlural
Firststīyeya stīyevahi stīyemahi
Secondstīyethāḥ stīyeyāthām stīyedhvam
Thirdstīyeta stīyeyātām stīyeran


Imperative

MiddleSingularDualPlural
Firststyai styāvahai styāmahai
Secondstyāsva styaithām styādhvam
Thirdstyātām styaitām styāntām


PassiveSingularDualPlural
Firststīyai stīyāvahai stīyāmahai
Secondstīyasva stīyethām stīyadhvam
Thirdstīyatām stīyetām stīyantām


Future

MiddleSingularDualPlural
Firststyāsye styāsyāvahe styāsyāmahe
Secondstyāsyase styāsyethe styāsyadhve
Thirdstyāsyate styāsyete styāsyante


Periphrastic Future

ActiveSingularDualPlural
Firststyātāsmi styātāsvaḥ styātāsmaḥ
Secondstyātāsi styātāsthaḥ styātāstha
Thirdstyātā styātārau styātāraḥ


Perfect

MiddleSingularDualPlural
Firsttastye tastyivahe tastyimahe
Secondtastyiṣe tastyāthe tastyidhve
Thirdtastye tastyāte tastyire


Benedictive

ActiveSingularDualPlural
Firststīyāsam stīyāsva stīyāsma
Secondstīyāḥ stīyāstam stīyāsta
Thirdstīyāt stīyāstām stīyāsuḥ

Participles

Past Passive Participle
styāna m. n. styānā f.

Past Active Participle
styānavat m. n. styānavatī f.

Present Middle Participle
styāmāna m. n. styāmānā f.

Present Passive Participle
stīyamāna m. n. stīyamānā f.

Future Middle Participle
styāsyamāna m. n. styāsyamānā f.

Future Passive Participle
styātavya m. n. styātavyā f.

Future Passive Participle
styeya m. n. styeyā f.

Future Passive Participle
styānīya m. n. styānīyā f.

Perfect Middle Participle
tastyāna m. n. tastyānā f.

Indeclinable forms

Infinitive
styātum

Absolutive
styātvā

Absolutive
-styāya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria