Declension table of ?styātavya

Deva

NeuterSingularDualPlural
Nominativestyātavyam styātavye styātavyāni
Vocativestyātavya styātavye styātavyāni
Accusativestyātavyam styātavye styātavyāni
Instrumentalstyātavyena styātavyābhyām styātavyaiḥ
Dativestyātavyāya styātavyābhyām styātavyebhyaḥ
Ablativestyātavyāt styātavyābhyām styātavyebhyaḥ
Genitivestyātavyasya styātavyayoḥ styātavyānām
Locativestyātavye styātavyayoḥ styātavyeṣu

Compound styātavya -

Adverb -styātavyam -styātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria