तिङन्तावली स्त्या

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमस्त्याते स्त्यैते स्त्यान्ते
मध्यमस्त्यासे स्त्यैथे स्त्याध्वे
उत्तमस्त्यै स्त्यावहे स्त्यामहे


कर्मणिएकद्विबहु
प्रथमस्तीयते स्तीयेते स्तीयन्ते
मध्यमस्तीयसे स्तीयेथे स्तीयध्वे
उत्तमस्तीये स्तीयावहे स्तीयामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअस्त्यात अस्त्यैताम् अस्त्यान्त
मध्यमअस्त्याथाः अस्त्यैथाम् अस्त्याध्वम्
उत्तमअस्त्यै अस्त्यावहि अस्त्यामहि


कर्मणिएकद्विबहु
प्रथमअस्तीयत अस्तीयेताम् अस्तीयन्त
मध्यमअस्तीयथाः अस्तीयेथाम् अस्तीयध्वम्
उत्तमअस्तीये अस्तीयावहि अस्तीयामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमस्त्यैत स्त्यैयाताम् स्त्यैरन्
मध्यमस्त्यैथाः स्त्यैयाथाम् स्त्यैध्वम्
उत्तमस्त्यैय स्त्यैवहि स्त्यैमहि


कर्मणिएकद्विबहु
प्रथमस्तीयेत स्तीयेयाताम् स्तीयेरन्
मध्यमस्तीयेथाः स्तीयेयाथाम् स्तीयेध्वम्
उत्तमस्तीयेय स्तीयेवहि स्तीयेमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमस्त्याताम् स्त्यैताम् स्त्यान्ताम्
मध्यमस्त्यास्व स्त्यैथाम् स्त्याध्वम्
उत्तमस्त्यै स्त्यावहै स्त्यामहै


कर्मणिएकद्विबहु
प्रथमस्तीयताम् स्तीयेताम् स्तीयन्ताम्
मध्यमस्तीयस्व स्तीयेथाम् स्तीयध्वम्
उत्तमस्तीयै स्तीयावहै स्तीयामहै


लृट्

आत्मनेपदेएकद्विबहु
प्रथमस्त्यास्यते स्त्यास्येते स्त्यास्यन्ते
मध्यमस्त्यास्यसे स्त्यास्येथे स्त्यास्यध्वे
उत्तमस्त्यास्ये स्त्यास्यावहे स्त्यास्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमस्त्याता स्त्यातारौ स्त्यातारः
मध्यमस्त्यातासि स्त्यातास्थः स्त्यातास्थ
उत्तमस्त्यातास्मि स्त्यातास्वः स्त्यातास्मः


लिट्

आत्मनेपदेएकद्विबहु
प्रथमतस्त्ये तस्त्याते तस्त्यिरे
मध्यमतस्त्यिषे तस्त्याथे तस्त्यिध्वे
उत्तमतस्त्ये तस्त्यिवहे तस्त्यिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमस्तीयात् स्तीयास्ताम् स्तीयासुः
मध्यमस्तीयाः स्तीयास्तम् स्तीयास्त
उत्तमस्तीयासम् स्तीयास्व स्तीयास्म

कृदन्त

क्त
स्त्यान m. n. स्त्याना f.

क्तवतु
स्त्यानवत् m. n. स्त्यानवती f.

शानच्
स्त्यामान m. n. स्त्यामाना f.

शानच् कर्मणि
स्तीयमान m. n. स्तीयमाना f.

लुडादेश आत्म
स्त्यास्यमान m. n. स्त्यास्यमाना f.

तव्य
स्त्यातव्य m. n. स्त्यातव्या f.

यत्
स्त्येय m. n. स्त्येया f.

अनीयर्
स्त्यानीय m. n. स्त्यानीया f.

लिडादेश आत्म
तस्त्यान m. n. तस्त्याना f.

अव्यय

तुमुन्
स्त्यातुम्

क्त्वा
स्त्यात्वा

ल्यप्
॰स्त्याय

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria