Declension table of ?styānavat

Deva

MasculineSingularDualPlural
Nominativestyānavān styānavantau styānavantaḥ
Vocativestyānavan styānavantau styānavantaḥ
Accusativestyānavantam styānavantau styānavataḥ
Instrumentalstyānavatā styānavadbhyām styānavadbhiḥ
Dativestyānavate styānavadbhyām styānavadbhyaḥ
Ablativestyānavataḥ styānavadbhyām styānavadbhyaḥ
Genitivestyānavataḥ styānavatoḥ styānavatām
Locativestyānavati styānavatoḥ styānavatsu

Compound styānavat -

Adverb -styānavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria