Conjugation tables of ?sah

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsahyāmi sahyāvaḥ sahyāmaḥ
Secondsahyasi sahyathaḥ sahyatha
Thirdsahyati sahyataḥ sahyanti


MiddleSingularDualPlural
Firstsahye sahyāvahe sahyāmahe
Secondsahyase sahyethe sahyadhve
Thirdsahyate sahyete sahyante


PassiveSingularDualPlural
Firstsahye sahyāvahe sahyāmahe
Secondsahyase sahyethe sahyadhve
Thirdsahyate sahyete sahyante


Imperfect

ActiveSingularDualPlural
Firstasahyam asahyāva asahyāma
Secondasahyaḥ asahyatam asahyata
Thirdasahyat asahyatām asahyan


MiddleSingularDualPlural
Firstasahye asahyāvahi asahyāmahi
Secondasahyathāḥ asahyethām asahyadhvam
Thirdasahyata asahyetām asahyanta


PassiveSingularDualPlural
Firstasahye asahyāvahi asahyāmahi
Secondasahyathāḥ asahyethām asahyadhvam
Thirdasahyata asahyetām asahyanta


Optative

ActiveSingularDualPlural
Firstsahyeyam sahyeva sahyema
Secondsahyeḥ sahyetam sahyeta
Thirdsahyet sahyetām sahyeyuḥ


MiddleSingularDualPlural
Firstsahyeya sahyevahi sahyemahi
Secondsahyethāḥ sahyeyāthām sahyedhvam
Thirdsahyeta sahyeyātām sahyeran


PassiveSingularDualPlural
Firstsahyeya sahyevahi sahyemahi
Secondsahyethāḥ sahyeyāthām sahyedhvam
Thirdsahyeta sahyeyātām sahyeran


Imperative

ActiveSingularDualPlural
Firstsahyāni sahyāva sahyāma
Secondsahya sahyatam sahyata
Thirdsahyatu sahyatām sahyantu


MiddleSingularDualPlural
Firstsahyai sahyāvahai sahyāmahai
Secondsahyasva sahyethām sahyadhvam
Thirdsahyatām sahyetām sahyantām


PassiveSingularDualPlural
Firstsahyai sahyāvahai sahyāmahai
Secondsahyasva sahyethām sahyadhvam
Thirdsahyatām sahyetām sahyantām


Future

ActiveSingularDualPlural
Firstsahiṣyāmi sahiṣyāvaḥ sahiṣyāmaḥ
Secondsahiṣyasi sahiṣyathaḥ sahiṣyatha
Thirdsahiṣyati sahiṣyataḥ sahiṣyanti


MiddleSingularDualPlural
Firstsahiṣye sahiṣyāvahe sahiṣyāmahe
Secondsahiṣyase sahiṣyethe sahiṣyadhve
Thirdsahiṣyate sahiṣyete sahiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsahitāsmi sahitāsvaḥ sahitāsmaḥ
Secondsahitāsi sahitāsthaḥ sahitāstha
Thirdsahitā sahitārau sahitāraḥ


Perfect

ActiveSingularDualPlural
Firstsasāha sasaha sehiva sehima
Secondsehitha sasāḍha sehathuḥ seha
Thirdsasāha sehatuḥ sehuḥ


MiddleSingularDualPlural
Firstsehe sehivahe sehimahe
Secondsehiṣe sehāthe sehidhve
Thirdsehe sehāte sehire


Benedictive

ActiveSingularDualPlural
Firstsahyāsam sahyāsva sahyāsma
Secondsahyāḥ sahyāstam sahyāsta
Thirdsahyāt sahyāstām sahyāsuḥ

Participles

Past Passive Participle
sāḍha m. n. sāḍhā f.

Past Active Participle
sāḍhavat m. n. sāḍhavatī f.

Present Active Participle
sahyat m. n. sahyantī f.

Present Middle Participle
sahyamāna m. n. sahyamānā f.

Present Passive Participle
sahyamāna m. n. sahyamānā f.

Future Active Participle
sahiṣyat m. n. sahiṣyantī f.

Future Middle Participle
sahiṣyamāṇa m. n. sahiṣyamāṇā f.

Future Passive Participle
sahitavya m. n. sahitavyā f.

Future Passive Participle
sahya m. n. sahyā f.

Future Passive Participle
sahanīya m. n. sahanīyā f.

Perfect Active Participle
sehivas m. n. sehuṣī f.

Perfect Middle Participle
sehāna m. n. sehānā f.

Indeclinable forms

Infinitive
sahitum

Absolutive
sāḍhvā

Absolutive
-sahya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria