Conjugation tables of ?sah
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
sahyāmi
sahyāvaḥ
sahyāmaḥ
Second
sahyasi
sahyathaḥ
sahyatha
Third
sahyati
sahyataḥ
sahyanti
Middle
Singular
Dual
Plural
First
sahye
sahyāvahe
sahyāmahe
Second
sahyase
sahyethe
sahyadhve
Third
sahyate
sahyete
sahyante
Passive
Singular
Dual
Plural
First
sahye
sahyāvahe
sahyāmahe
Second
sahyase
sahyethe
sahyadhve
Third
sahyate
sahyete
sahyante
Imperfect
Active
Singular
Dual
Plural
First
asahyam
asahyāva
asahyāma
Second
asahyaḥ
asahyatam
asahyata
Third
asahyat
asahyatām
asahyan
Middle
Singular
Dual
Plural
First
asahye
asahyāvahi
asahyāmahi
Second
asahyathāḥ
asahyethām
asahyadhvam
Third
asahyata
asahyetām
asahyanta
Passive
Singular
Dual
Plural
First
asahye
asahyāvahi
asahyāmahi
Second
asahyathāḥ
asahyethām
asahyadhvam
Third
asahyata
asahyetām
asahyanta
Optative
Active
Singular
Dual
Plural
First
sahyeyam
sahyeva
sahyema
Second
sahyeḥ
sahyetam
sahyeta
Third
sahyet
sahyetām
sahyeyuḥ
Middle
Singular
Dual
Plural
First
sahyeya
sahyevahi
sahyemahi
Second
sahyethāḥ
sahyeyāthām
sahyedhvam
Third
sahyeta
sahyeyātām
sahyeran
Passive
Singular
Dual
Plural
First
sahyeya
sahyevahi
sahyemahi
Second
sahyethāḥ
sahyeyāthām
sahyedhvam
Third
sahyeta
sahyeyātām
sahyeran
Imperative
Active
Singular
Dual
Plural
First
sahyāni
sahyāva
sahyāma
Second
sahya
sahyatam
sahyata
Third
sahyatu
sahyatām
sahyantu
Middle
Singular
Dual
Plural
First
sahyai
sahyāvahai
sahyāmahai
Second
sahyasva
sahyethām
sahyadhvam
Third
sahyatām
sahyetām
sahyantām
Passive
Singular
Dual
Plural
First
sahyai
sahyāvahai
sahyāmahai
Second
sahyasva
sahyethām
sahyadhvam
Third
sahyatām
sahyetām
sahyantām
Future
Active
Singular
Dual
Plural
First
sahiṣyāmi
sahiṣyāvaḥ
sahiṣyāmaḥ
Second
sahiṣyasi
sahiṣyathaḥ
sahiṣyatha
Third
sahiṣyati
sahiṣyataḥ
sahiṣyanti
Middle
Singular
Dual
Plural
First
sahiṣye
sahiṣyāvahe
sahiṣyāmahe
Second
sahiṣyase
sahiṣyethe
sahiṣyadhve
Third
sahiṣyate
sahiṣyete
sahiṣyante
Periphrastic Future
Active
Singular
Dual
Plural
First
sahitāsmi
sahitāsvaḥ
sahitāsmaḥ
Second
sahitāsi
sahitāsthaḥ
sahitāstha
Third
sahitā
sahitārau
sahitāraḥ
Perfect
Active
Singular
Dual
Plural
First
sasāha
sasaha
sehiva
sehima
Second
sehitha
sasāḍha
sehathuḥ
seha
Third
sasāha
sehatuḥ
sehuḥ
Middle
Singular
Dual
Plural
First
sehe
sehivahe
sehimahe
Second
sehiṣe
sehāthe
sehidhve
Third
sehe
sehāte
sehire
Benedictive
Active
Singular
Dual
Plural
First
sahyāsam
sahyāsva
sahyāsma
Second
sahyāḥ
sahyāstam
sahyāsta
Third
sahyāt
sahyāstām
sahyāsuḥ
Participles
Past Passive Participle
sāḍha
m.
n.
sāḍhā
f.
Past Active Participle
sāḍhavat
m.
n.
sāḍhavatī
f.
Present Active Participle
sahyat
m.
n.
sahyantī
f.
Present Middle Participle
sahyamāna
m.
n.
sahyamānā
f.
Present Passive Participle
sahyamāna
m.
n.
sahyamānā
f.
Future Active Participle
sahiṣyat
m.
n.
sahiṣyantī
f.
Future Middle Participle
sahiṣyamāṇa
m.
n.
sahiṣyamāṇā
f.
Future Passive Participle
sahitavya
m.
n.
sahitavyā
f.
Future Passive Participle
sahya
m.
n.
sahyā
f.
Future Passive Participle
sahanīya
m.
n.
sahanīyā
f.
Perfect Active Participle
sehivas
m.
n.
sehuṣī
f.
Perfect Middle Participle
sehāna
m.
n.
sehānā
f.
Indeclinable forms
Infinitive
sahitum
Absolutive
sāḍhvā
Absolutive
-sahya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023