Declension table of ?sāḍhavat

Deva

MasculineSingularDualPlural
Nominativesāḍhavān sāḍhavantau sāḍhavantaḥ
Vocativesāḍhavan sāḍhavantau sāḍhavantaḥ
Accusativesāḍhavantam sāḍhavantau sāḍhavataḥ
Instrumentalsāḍhavatā sāḍhavadbhyām sāḍhavadbhiḥ
Dativesāḍhavate sāḍhavadbhyām sāḍhavadbhyaḥ
Ablativesāḍhavataḥ sāḍhavadbhyām sāḍhavadbhyaḥ
Genitivesāḍhavataḥ sāḍhavatoḥ sāḍhavatām
Locativesāḍhavati sāḍhavatoḥ sāḍhavatsu

Compound sāḍhavat -

Adverb -sāḍhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria