Declension table of ?sahiṣyat

Deva

NeuterSingularDualPlural
Nominativesahiṣyat sahiṣyantī sahiṣyatī sahiṣyanti
Vocativesahiṣyat sahiṣyantī sahiṣyatī sahiṣyanti
Accusativesahiṣyat sahiṣyantī sahiṣyatī sahiṣyanti
Instrumentalsahiṣyatā sahiṣyadbhyām sahiṣyadbhiḥ
Dativesahiṣyate sahiṣyadbhyām sahiṣyadbhyaḥ
Ablativesahiṣyataḥ sahiṣyadbhyām sahiṣyadbhyaḥ
Genitivesahiṣyataḥ sahiṣyatoḥ sahiṣyatām
Locativesahiṣyati sahiṣyatoḥ sahiṣyatsu

Adverb -sahiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria